Book Title: Yog Granth Vyakhya Sangraha
Author(s): Kirtiyashsuri
Publisher: Suri Ramchandra Shatabdi Samiti

View full book text
Previous | Next

Page 122
________________ व्युत्सर्गप्रायश्चित्तम्] [113 नाम .. व्याख्या गाथा व्युत्सर्गप्रायश्चित्तम् व्रतप्रतिमा व्रतम् व्रतस्थाः व्रती शकुनः = अनन्तधात्मके वस्तुनि इतरधर्मप्रतिक्षे पेणान्यतरधर्मस्वीकाराध्यवसायजनितैकेकनयव्यामोहवशसञ्जातमिथ्यात्वोदयेन व्यापन्नं नष्टं दर्शनं सर्वनयमयवस्तुबोधरूपं सम्यक्त्वं येषां ते / स.स. = कुस्सुमिणमाइएसुं विणाऽभिसंधीइ जो अईयारो / तस्स विसुद्धिनिमित्तं काउस्सग्गो विउस्सग्गो // 11 // विं. 16/11 = पंचाणुव्वयधारित्तमणइयारं वएसु पडिबंधो / ____ वयणा तदणइयारा वयपडिमा सुप्पसिद्ध त्ति // 5 // विं. 10/5 = हिंसानृतस्तेयाब्रह्मपरिग्रहेभ्यो विरतिव्रतम् / त.भा. 7/1 = हिंसानृतादिपापस्थानविरतिमन्तः / यो.बि. 122 = निःशल्यो व्रती / त.भा. 7/13 [श] = पूर्णकलशः, * दधिदूर्वाक्षतभारोद्धृतमृत्तिकादिग्रहणम्, * चित्तोत्साहानुगो मनःप्रत्ययानुसारी / षो. 6/9 = चित्तवित्तगतं सामर्थ्यम् / पं. 9/6 = स्वकृतिसाध्यधर्मादिप्रवृत्तिः / द्वा. 18/31 = देवे गुरूमि तत्ते अत्थि नवत्थित्ति संसओ संका, * सकलपदार्थभाक्त्वेन द्रव्यगुणविषया / स.स. = अधिगतजीवाजीवादितत्त्वस्यापि भगवतः शासनं भावतोऽभिप्रपन्नस्यासंहार्यमतेः सम्यग्दृष्टेरर्हतोक्तेषु अत्यन्तसूक्ष्मेष्वतीन्द्रियेषु केवलागमगम्येष्वर्थेषु यः सन्देहो भवत्येव स्यादिति सा शङ्का / त.भा. 7/18 संशयकरणम् भगवदर्हत्प्रणीतेषु पदार्थेषु धर्मास्तिकायादिष्वत्यन्तगहनेषु मतिदौर्बल्यात्सम्यगनवधार्यमाणेषु / संशयः / श्रा. = सन्देहः / यो.शा. 2/17 = मायावी / यो.बि. 6/9 शक्तिः शक्यारंभः * शठः 87

Loading...

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150