________________ व्युत्सर्गप्रायश्चित्तम्] [113 नाम .. व्याख्या गाथा व्युत्सर्गप्रायश्चित्तम् व्रतप्रतिमा व्रतम् व्रतस्थाः व्रती शकुनः = अनन्तधात्मके वस्तुनि इतरधर्मप्रतिक्षे पेणान्यतरधर्मस्वीकाराध्यवसायजनितैकेकनयव्यामोहवशसञ्जातमिथ्यात्वोदयेन व्यापन्नं नष्टं दर्शनं सर्वनयमयवस्तुबोधरूपं सम्यक्त्वं येषां ते / स.स. = कुस्सुमिणमाइएसुं विणाऽभिसंधीइ जो अईयारो / तस्स विसुद्धिनिमित्तं काउस्सग्गो विउस्सग्गो // 11 // विं. 16/11 = पंचाणुव्वयधारित्तमणइयारं वएसु पडिबंधो / ____ वयणा तदणइयारा वयपडिमा सुप्पसिद्ध त्ति // 5 // विं. 10/5 = हिंसानृतस्तेयाब्रह्मपरिग्रहेभ्यो विरतिव्रतम् / त.भा. 7/1 = हिंसानृतादिपापस्थानविरतिमन्तः / यो.बि. 122 = निःशल्यो व्रती / त.भा. 7/13 [श] = पूर्णकलशः, * दधिदूर्वाक्षतभारोद्धृतमृत्तिकादिग्रहणम्, * चित्तोत्साहानुगो मनःप्रत्ययानुसारी / षो. 6/9 = चित्तवित्तगतं सामर्थ्यम् / पं. 9/6 = स्वकृतिसाध्यधर्मादिप्रवृत्तिः / द्वा. 18/31 = देवे गुरूमि तत्ते अत्थि नवत्थित्ति संसओ संका, * सकलपदार्थभाक्त्वेन द्रव्यगुणविषया / स.स. = अधिगतजीवाजीवादितत्त्वस्यापि भगवतः शासनं भावतोऽभिप्रपन्नस्यासंहार्यमतेः सम्यग्दृष्टेरर्हतोक्तेषु अत्यन्तसूक्ष्मेष्वतीन्द्रियेषु केवलागमगम्येष्वर्थेषु यः सन्देहो भवत्येव स्यादिति सा शङ्का / त.भा. 7/18 संशयकरणम् भगवदर्हत्प्रणीतेषु पदार्थेषु धर्मास्तिकायादिष्वत्यन्तगहनेषु मतिदौर्बल्यात्सम्यगनवधार्यमाणेषु / संशयः / श्रा. = सन्देहः / यो.शा. 2/17 = मायावी / यो.बि. 6/9 शक्तिः शक्यारंभः * शठः 87