Book Title: Yog Granth Vyakhya Sangraha
Author(s): Kirtiyashsuri
Publisher: Suri Ramchandra Shatabdi Samiti

View full book text
Previous | Next

Page 118
________________ विविक्तचर्या ] [109 | नाम / व्याख्या गाथा 12/4 19/2 70 4/30 18/22 9/22 3/16 4/12 16/10 403 * छलजातिप्रधानो वादः / अ. विविक्तचर्या = स्त्री-पशु-पण्डक-कुशीलवर्जानवद्याश्रयाश्रयणम् / पं. विविदिषा = सुखया तत्त्वचिन्तारूपमध्यवसानं जन्यते तदन्ये विविदिषामाचक्षते / अ.म. विवेकः . = कार्याकार्यज्ञानम् / द्वा. = तानेवार्थान् द्विषतस्तानेवार्थान् प्रलीयमानस्य / निश्चयतो नानिष्टं न विद्यते किंचिदिष्टं वा // इत्यादि निश्चयालोचनम् / द्वा. नैरन्तर्येण भगवद्वचनपरिभावनम् / सा. = विवेचनं विशोधनं प्रत्युपेक्षणमित्यनर्थान्तरम् / त.भा. = हेयोपादेयज्ञानम्, * कृत्याकृत्यविचारणम् / यो.शा. विवेकप्रायश्चित्तम् = असणाइगस्स पायं अणेसणीयस्स कहवि गहियस्स / संवरणे संचाओ एस विवेगो उ नायव्वो // 10 // विं. विवेकिनः लब्धपरमार्थविमर्शाः / यो.बि. विशदीकरोमि = निश्चितप्रामाण्यकज्ञानविषयतया प्रदर्शयामि / कू. विशिष्टसुखम् = परिणामसुन्दरस्य सुखस्यानुकूलविषयानुभवजन्य शर्मलक्षणम् / उ.प. विशुद्धः . = निनानादिसकलकलङ्कविकलः / विशदयोग. . = निरवद्यमनोवाक्कायव्यापारः / पं. - निरतायोगाला विशुद्धात्मा = अत्यन्तापायहेतुमलरहितः / शा.वा. विशुद्धि: = बहुतरपर्यायपरिज्ञानकारणत्वम् / त.उ. विशेषज्ञः = वस्त्ववस्तुनोः कृत्याऽकृत्ययोः स्व-परयोविशेषमन्तरं जानाति निश्चिनोतीति विशेषज्ञः / यो.शा. विशेषतो गृहस्थधर्मः = अतिचाररहिताणुव्रतादिपालनम् / ध. विशेषश्रद्धा . = उत्तरगुणातिशयोपादित्सा / गु. विश्रोतसिका = संयम-शस्यमङ्गीकृत्याव्यवसायसलिलस्य विश्रोतो गमनमिति / श्रा. = संयमानुसारितोविघातः / पं.व. = स्थावरजङ्गमभेदभिन्नम् / यो.बि. 971 5/8 7/36 10 1/26 1/55 168 1/66 59 908 155 विषम्

Loading...

Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150