Book Title: Yog Granth Vyakhya Sangraha
Author(s): Kirtiyashsuri
Publisher: Suri Ramchandra Shatabdi Samiti
View full book text
________________ 108] [ योगग्रन्थव्याख्यासंग्रहः नाम व्याख्या गाथा विनीतः 211 विपदः विपर्ययः विपश्चिद् विपाक: विपाकक्षमा विपाकविचयः = सिद्धेः उत्तरकार्यम् / षो. 3/11 = स्वप्राप्तधर्मस्थानस्य यथोपायं परस्मिन्नपि संपादकत्वम् / यो.वि. = अनुद्धतप्रकृतिः / द्वा. 20/32 = कुशलानुबन्धिभव्यतया / यो.दृ. = अध्यात्मिकाऽऽधिभौतिका-ऽऽधिदैविकलक्षणाः / यो.शा. = मतिभ्रंशरूपः, योगमार्गाऽप्रतिपत्तिरूपः / यो.बि. 102 = सर्वत्र गुरुलाघवालोचनपूर्वकप्रवृत्तिक एव परमार्थतो. विपश्चिद् / अ. '12/8 = अदृष्टकर्मफलानुभवो दृष्टानर्थपरम्परा वा, * नरकादिगत-कर्मफलानुभवलक्षणम् / षो. 10/10 = आयतिकालपरिणामः / गु. - 1/74 = इहलोकपरलोकगतानर्थपरंपरालक्षणादालोच्यमानात् क्षान्तिर्विपाकक्षान्तिः / द्वा. . 28/7 = अशुभशुभकर्मपाकानुचिन्तनार्थः / प्रश. 248 = प्रतिक्षणसमुद्भूतो यत्र कर्मफलोदयः / चिन्त्यते चित्ररूपः स विपाकविचयो मतः // 12 // यो.शा. 10/12 = विपाकः कर्मणामनुभवस्तं सूत्रयति दर्शयति यत्तत् / त.उ. 1/20 = मिथ्यादृष्टिपरिगृहीतोऽवधिः / त.उ. 1/32 = सर्वगतज्ञानात्मा / त.उ. का. 1/18 = अतितीव्रमिथ्यात्वादिमलविकलम् / यो.बिं. = अमलीमसम् / यो.बि. 207 = ज्ञात्वाऽभ्युपेत्याकरणम् / त.भा. = णाणस्स फलं विरती पावे... / उ.प. 448 = प्रत्याख्येयार्थेषु निवृत्तिपरिणामः / पं. 5/50 = समतासारम् / ध.प. 100 = विगतो रागः प्रमादो यस्य स विरागः / अ. .10/1 = छलजातिप्रधानोक्तिर्दुस्थितेनार्थिना सह।। विवादोऽत्रापि विजयालाभो वा विघ्नकारिता // द्वा.. = जयप्राप्तावपि परलोकादिबाधको वादः, 12/1 विपाकसूत्रम् विभङ्गः विभुः विमलम् 99 विरतिः 7/1 विरागः विवाद: 8/3

Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150