Book Title: Yog Granth Vyakhya Sangraha
Author(s): Kirtiyashsuri
Publisher: Suri Ramchandra Shatabdi Samiti
View full book text
________________ 106] [योगग्रन्थव्याख्यासंग्रहः विचारयन् नाम व्याख्या गाथा विक्षिप्तचित्तम् __= सत्त्वोद्रेकापरिहतदुःखनिदानेषु सुखनिदानेषु / ____ शब्दादिषु प्रवृत्तं तदेव चित्तं तु विक्षिप्तम् // 6 // अध्या. 20/6 विघ्नः = चिकीर्षितकार्यप्रतिबन्धकदुरितः / सा. विघ्नजयः = बाह्यान्तर्व्याधिमिथ्यात्वजयव्यंग्याशयात्मकः / कंटकज्वरमोहानां जयैर्विघ्नजयः समः // 13 // द्वा. 10/13 = मोक्षपथप्रवृत्तप्रत्यूहस्य जघन्यमध्यमोत्कृष्टस्याशुभभावरूपस्य प्रणिधानजनितशुभभावान्तरेणाभिभवः / पं. 4/29 = विघ्नस्य जयोऽस्मादिति व्युत्पत्त्या धर्मान्तरायनिवर्त्तक: परिणामः / यो.वि. विचारः अर्थव्यञ्जनयोगसङ्क्रान्तिः / त.भा. 9/46 = शास्त्रानुसारिण्या सूक्ष्मप्रज्ञया प्रतिसंदधत् / उ.र. 82 विचिकित्सा = चित्तविप्लवः यद्वा विचिकित्सा निन्दा / यो.शा. 2/17 = मतिविभ्रमो युक्त्यागमोपपन्नेऽप्यर्थे फलं प्रति संमोहः, * विद्वद् जुगुप्सा-विद्वांसः साधवो विदितसंसारस्वभावाः परित्यक्तसर्वसङ्गास्तेषां जुगुप्सा निन्दा / श्रा. = विचिकित्सा नामेदमप्यस्तीति मतिविप्लुतिः / त.भा. 7/18 = विचिगिच्छा सफलं पइ संदेहो मुणिजणम्मि उ दुगंछा, * जिनवचनाराधनफलं प्रति सन्देहः, * विचिकित्सा क्रियाविषयैव / स.स. . विज्ञप्तिः = प्रज्ञागुणजननक्रमेण तत्त्वचिन्तया बोधिजन्यते, इचं च करणत्रयव्यापाराभिव्यङ्ग्यं प्रशमसंवेगनिर्वेदानुकम्पास्तिक्याभिव्यक्तिलक्षणं सम्यग्दर्शनमुच्यते तदन्ये विज्ञप्तिमाहुः / अ.म. . 70 विज्ञाननन्दघनम् = स्वरूपप्रतिभासप्रशमसुखैकरसतामापन्नं परिशुद्धमनुपहितस्फटिकरत्नवत् प्रकृत्यैव निर्मलम् / ध.प. विज्ञानम् = मोहसन्देहविपर्ययव्युदासेन ज्ञानम् / ल.वि. 147 विज्ञाय = उपपत्तिगर्भाप्तोपदेशाद्विनिश्चित्य / अ. वितथाभिनिवेशम् = अतत्त्वाध्यवसायम् / पञ्च. वितर्कः = श्रुतम् / त.भा. 9/45 विद्या = ससाधना स्त्रीस्वामिका वा / यो.बि. 87 10/7 2

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150