Book Title: Yog Granth Vyakhya Sangraha
Author(s): Kirtiyashsuri
Publisher: Suri Ramchandra Shatabdi Samiti

View full book text
Previous | Next

Page 114
________________ [105 55 | नाम व्याख्या गाथा = वंशा वर्षा वास्या इति चैषां गुणतः पर्यायनामानि भवन्ति / त.भा. 3/10 = एए चेव य वत्थू, वसंति एएसु नाणमाईया / जं परमगुणा सेसाणि, हेउफलभावओ हुंति // 3 // पं.व. = वसन्त्यस्मिन् गुण-पर्याया इति वस्तु चेतनादि / ध्या. वस्तुस्वभावः = कार्यकारणरूपपदार्थस्वतत्त्वम् / ल.वि. 128 वस्तुस्वरूपम् = हेयत्वज्ञेयत्वोपादेयत्वरूपम् / ध.प. वाक्यार्थः = चालना / उ.र. 155 = प्रकृतवाक्यैकवाक्यतापन्नसकलशास्त्रवचनार्थाविरोधिवचनार्थः / षो. 11/7 वाग्गुप्तिः = मौनावलम्बनेन सर्वथा वा तन्निरोधरूपा मुखवस्त्राच्छादितमुखेन संभाषणादिना वाक्संवृत्तिरूपा वा / अ.म. = वाचन-पृच्छन-प्रश्नव्याकरणेषु वानियमो मौनमेव वा वाग्गुप्तिः / त.भा. = संज्ञादिपरिहारेण यन्मौनस्यावलम्बनम् / वाग्वृत्तेः संवृत्तिर्वा या सा वाग्गुप्तिरिहोच्यते // 42 // यो.शा. 1/42 वाग्दुष्प्रणिधानम् = वर्णसंस्काराभावोऽर्थानवगमश्चापलम् / यो.शा. 3/115 वाग्योगः = औदारिकवैक्रियाहारकशरीरव्यापाराहतवाग्द्रव्यसमूह___ साचिव्याज्जीवव्यापारः / ध्या. = भाषायोग्यपुद्गलात्मप्रदेशपरिणामो वाग्योगः / त.भा. 6/1 वाग्योगप्रधाना पूजा = बीयाउसव्वमंगलनामा वायकिरियापहाणेसा / पुव्वुत्तविसयवत्थुसु ओचित्ताणायभेएण // 4 // विं. 8/4 वाचना = वाचनं वाचना विनेयाय निर्जरार्थे सूत्रादिदानम् / ध्या. 42 = सूत्रदानलक्षणा / सा. वात्सल्यम् = समानधर्मवतां बहुमानकार्यकरणम् / पं. 15/24 वादी = वाई पमाणकुसलो, रायदुवारेऽपि लद्धमाहप्पो, * परवादिविजेता / स.स. विकटनम् = शङ्काद्यतिचारालोचना स्वाभिप्रायनिवेदनमात्रम् / पं. 2/27 विकल्पनिवृत्तिः = अन्तःपरिणाममात्रसाध्या / अ.म. 3 38 57

Loading...

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150