________________ 106] [योगग्रन्थव्याख्यासंग्रहः विचारयन् नाम व्याख्या गाथा विक्षिप्तचित्तम् __= सत्त्वोद्रेकापरिहतदुःखनिदानेषु सुखनिदानेषु / ____ शब्दादिषु प्रवृत्तं तदेव चित्तं तु विक्षिप्तम् // 6 // अध्या. 20/6 विघ्नः = चिकीर्षितकार्यप्रतिबन्धकदुरितः / सा. विघ्नजयः = बाह्यान्तर्व्याधिमिथ्यात्वजयव्यंग्याशयात्मकः / कंटकज्वरमोहानां जयैर्विघ्नजयः समः // 13 // द्वा. 10/13 = मोक्षपथप्रवृत्तप्रत्यूहस्य जघन्यमध्यमोत्कृष्टस्याशुभभावरूपस्य प्रणिधानजनितशुभभावान्तरेणाभिभवः / पं. 4/29 = विघ्नस्य जयोऽस्मादिति व्युत्पत्त्या धर्मान्तरायनिवर्त्तक: परिणामः / यो.वि. विचारः अर्थव्यञ्जनयोगसङ्क्रान्तिः / त.भा. 9/46 = शास्त्रानुसारिण्या सूक्ष्मप्रज्ञया प्रतिसंदधत् / उ.र. 82 विचिकित्सा = चित्तविप्लवः यद्वा विचिकित्सा निन्दा / यो.शा. 2/17 = मतिविभ्रमो युक्त्यागमोपपन्नेऽप्यर्थे फलं प्रति संमोहः, * विद्वद् जुगुप्सा-विद्वांसः साधवो विदितसंसारस्वभावाः परित्यक्तसर्वसङ्गास्तेषां जुगुप्सा निन्दा / श्रा. = विचिकित्सा नामेदमप्यस्तीति मतिविप्लुतिः / त.भा. 7/18 = विचिगिच्छा सफलं पइ संदेहो मुणिजणम्मि उ दुगंछा, * जिनवचनाराधनफलं प्रति सन्देहः, * विचिकित्सा क्रियाविषयैव / स.स. . विज्ञप्तिः = प्रज्ञागुणजननक्रमेण तत्त्वचिन्तया बोधिजन्यते, इचं च करणत्रयव्यापाराभिव्यङ्ग्यं प्रशमसंवेगनिर्वेदानुकम्पास्तिक्याभिव्यक्तिलक्षणं सम्यग्दर्शनमुच्यते तदन्ये विज्ञप्तिमाहुः / अ.म. . 70 विज्ञाननन्दघनम् = स्वरूपप्रतिभासप्रशमसुखैकरसतामापन्नं परिशुद्धमनुपहितस्फटिकरत्नवत् प्रकृत्यैव निर्मलम् / ध.प. विज्ञानम् = मोहसन्देहविपर्ययव्युदासेन ज्ञानम् / ल.वि. 147 विज्ञाय = उपपत्तिगर्भाप्तोपदेशाद्विनिश्चित्य / अ. वितथाभिनिवेशम् = अतत्त्वाध्यवसायम् / पञ्च. वितर्कः = श्रुतम् / त.भा. 9/45 विद्या = ससाधना स्त्रीस्वामिका वा / यो.बि. 87 10/7 2