________________ विद्यावन्तः] [107 | नाम व्याख्या गाथा विद्यावन्तः विधानतः 35 12/20 विधानम् विधिः 9/13 12 248 132 8/ 82 147 2/1 202 = सिद्धो बहुविज्जमंतो, विज्जावंतो य उचियन्नु / स.स. = कषायनिरोधब्रह्मचर्यदेवपूजादिरूपात् / द्वा. = परप्रयोजनस्य करणप्रतिज्ञा / सा. = अविरुद्धकर्तव्यार्थोपदेशकं वाक्यम् / ध.प. = आगमनीतिः / पं. = इहलोकपरलोकयोरविरुद्धफलमनुष्ठानम् / ल.वि. = उपस्थितस्य प्रश्नाचारकथनपरीक्षादिविधिरिति / ध. = करणप्रकारः / यो.बि. = कल्पः / पं. = गिण्हति सयंगहीयं काले विणएण सम्ममुवउत्तो / अणुभासन्तो पइवत्थु, जाणगो जाणगसमासे // अ. = निद्राविकथात्यागाञ्जलियोजनभक्तिबहुमानादिः / सा. *= योगवंदननिमित्तदिगाकारशुद्धिविधिरिति / ध. = विधानं - प्रतिपत्तिक्रमम् / पं. = सत्कारादिविधिनिसङ्गता च / ध. = सूत्रोक्तविधियुक्तं पुरुषाद्यपेक्षया / यो.दृ. = विधिविशेषो नाम देशकालसम्पत् श्रद्धासत्कारक्रमकल्पनीयत्वमित्येवमादिः / त.भा. = सर्वाङ्गपरिशुद्धप्रवृत्तिः / षो. = कर्मविनयनसमर्थोऽनुष्ठानविशेषः / पं. = गुरुभक्तिव्यञ्जकक्रियाविशेषः / सा. = गुरुभक्त्यभिमुखमनःपरिणामः / सा. = भावप्रतिबन्धः / पं.व. = मनोवाकायैः प्रणमनम् / स.स. = विनीयतेऽपनीयते विलीयते वा ज्ञानावरणाद्यष्टविधं कर्म / येन स विनय इत्यागमिकी व्युत्पत्तिः, यतः-जम्हा विणयइ कम्मं, अट्ठविहं चाउरंतमुक्खाय / तम्हा उ वयंति विऊ, विणओ त्ति विलीणसंसारा // स.स. = अन्यस्य योजनं धर्मे विनियोगस्तदुत्तरम् / कार्यमन्वयसंपत्त्या तदवन्ध्यफलं मतम् // 15 // द्वा.. विधिवत् विधिविशेषः विधिसेवा विनयः 7/34 5/12 6/36 1008 10 विनियोगः 10/15