________________ 108] [ योगग्रन्थव्याख्यासंग्रहः नाम व्याख्या गाथा विनीतः 211 विपदः विपर्ययः विपश्चिद् विपाक: विपाकक्षमा विपाकविचयः = सिद्धेः उत्तरकार्यम् / षो. 3/11 = स्वप्राप्तधर्मस्थानस्य यथोपायं परस्मिन्नपि संपादकत्वम् / यो.वि. = अनुद्धतप्रकृतिः / द्वा. 20/32 = कुशलानुबन्धिभव्यतया / यो.दृ. = अध्यात्मिकाऽऽधिभौतिका-ऽऽधिदैविकलक्षणाः / यो.शा. = मतिभ्रंशरूपः, योगमार्गाऽप्रतिपत्तिरूपः / यो.बि. 102 = सर्वत्र गुरुलाघवालोचनपूर्वकप्रवृत्तिक एव परमार्थतो. विपश्चिद् / अ. '12/8 = अदृष्टकर्मफलानुभवो दृष्टानर्थपरम्परा वा, * नरकादिगत-कर्मफलानुभवलक्षणम् / षो. 10/10 = आयतिकालपरिणामः / गु. - 1/74 = इहलोकपरलोकगतानर्थपरंपरालक्षणादालोच्यमानात् क्षान्तिर्विपाकक्षान्तिः / द्वा. . 28/7 = अशुभशुभकर्मपाकानुचिन्तनार्थः / प्रश. 248 = प्रतिक्षणसमुद्भूतो यत्र कर्मफलोदयः / चिन्त्यते चित्ररूपः स विपाकविचयो मतः // 12 // यो.शा. 10/12 = विपाकः कर्मणामनुभवस्तं सूत्रयति दर्शयति यत्तत् / त.उ. 1/20 = मिथ्यादृष्टिपरिगृहीतोऽवधिः / त.उ. 1/32 = सर्वगतज्ञानात्मा / त.उ. का. 1/18 = अतितीव्रमिथ्यात्वादिमलविकलम् / यो.बिं. = अमलीमसम् / यो.बि. 207 = ज्ञात्वाऽभ्युपेत्याकरणम् / त.भा. = णाणस्स फलं विरती पावे... / उ.प. 448 = प्रत्याख्येयार्थेषु निवृत्तिपरिणामः / पं. 5/50 = समतासारम् / ध.प. 100 = विगतो रागः प्रमादो यस्य स विरागः / अ. .10/1 = छलजातिप्रधानोक्तिर्दुस्थितेनार्थिना सह।। विवादोऽत्रापि विजयालाभो वा विघ्नकारिता // द्वा.. = जयप्राप्तावपि परलोकादिबाधको वादः, 12/1 विपाकसूत्रम् विभङ्गः विभुः विमलम् 99 विरतिः 7/1 विरागः विवाद: 8/3