________________ योगिनः] [101 | नाम . व्याख्या गाथा योगिनः = अध्यात्मचिन्तकाः / अ.. 1/4 योगीश्वरः = योगा:-मनोवाक्कायव्यापारलक्षणः तैरीश्वरः प्रधानः / ध्या. योग्यता (जीवस्य) = कर्मपुद्गलग्राहकस्वभावत्वमनादिपारिणामिकभव्यभावलक्षणं सहजमलरूपम् / षो. 16/6 योजनम् . = संयोगकरणम् / यो.बि. = जोव्वणमविवेगो च्चिअ, विन्नेओ भावओ उ तयभावो / 31 यौवनम् पं.व. 60 रक्षा रत्नाधिक: 4/72 रसः रसत्यागः रहस्याभ्याख्यानम् 19/2 रागः 263 393 1/1 [र] = रक्षा चेह तत्तत्स्वभावतया एवाभिध्यानतः क्लिष्टकर्मविगमेन शान्तिरिति / यो.श. = रत्नैर्ज्ञानदर्शनचारित्रैरधिको रत्नाधिक: * * रत्नैश्चरतीति रात्निकः / सा. '= भुक्तपीतान्न-पानपरिणामजो निस्यन्दः / यो.शा. = रसानां दुग्धदध्यादीनां सर्वेषामन्यतरेषां वा त्यागः / पं. = रह: एकान्तस्तत्र भवं रहस्यं तेन तस्मिन् वा अभ्याख्यानम् / श्रा. = अभिष्वङ्गलक्षणः / श्रा. = अभिष्वङ्गलक्षणः / * जीवस्वरूपोपरञ्जनाद् रागः / अ. = अभिष्वङ्गलक्षणः / यो.श. = अविषयेऽभिष्वङ्गकरणाद् राग इति / ध. = इच्छा मूर्छा कामः स्नेहो गायँ ममत्वमभिनन्दः / अभिलाष इत्यनेकानि रागपर्यायवचनानि // 18 // मायालोभकषायश्चेत्येतद्रागसंज्ञितं द्वंद्वम् / प्रश. = निश्रा / ध.प. = रज्यतेऽनेनेति रागवेदनीयं कर्म, आत्मनः क्वचिदभिष्वङ्गपरिणामापादनात्, * रञ्जनं वा, * रागवेदनीयकर्मापादितो भावोऽभिष्वङ्गपरिणाम एव / पञ्च. = रागो नाम कषायोदयोऽत्राधिकृतो न तु साभिष्वङ्गं चित्तम्, 53 490