________________ 102] नाम व्याख्या रागद्वेषौ रूग रूपम् रूपवान् रूपस्थम् [योगग्रन्थव्याख्यासंग्रहः गाथा अप्रमत्तादौ माध्यस्थ्यदशायां तदभावेऽपि सरागत्वस्यैव व्यवहारात् / गु. 4/50 = सुखोपाये सुखशादने तृष्णा सुखज्ञस्य सुखानुस्मृतिपूर्वो लोभपरिणामो रागः / द्वा. 25/29 = स्वरूपतोऽप्रशस्तावेव, पापप्रकृतित्वात् / अ.म. 16 = रोगः, पीडा, भङ्गो वा / षो. 14/3 = चार्वङ्गावयवसंनिवेशः / त.उ. का. 1/13 = शुभशरीरसंस्थानः / यो.बि. ___ 187 = रागद्वेषमहामोहविकारैरकलङ्कितम् / शान्तं कान्तं मनोहारि सर्वलक्षणलक्षितम् // 8 // यो.शा. तीथिकैरपरिज्ञातयोगमद्रामनोरमम् / अक्ष्णोरमन्दमानन्द-निस्यन्दं दददद्भुतम् // 9 // जिनेन्द्रप्रतिमारूपमपि निर्मलमानसः / निर्निमेषदृशा ध्यायन् रूपस्थध्यानधान् भवेत् // 10 // यो.शा. 9/10 = रूपरसगन्धस्पर्शशब्दवन्ति / त.उ. 1/26 = अमूर्तस्य चिदानन्दरूपस्य परमात्मनः / निरञ्जनस्य सिद्धस्य ध्यानं स्याद्रूपवर्जितम् // 1 // यो.शा. 10/1 = बहिर्वृत्तिः श्वासः / द्वा. 22/17 = यत् कोष्ठादतियत्नेन नासा-ब्रह्मपुराननैः / बहिः प्रक्षेपणं वायोः स रेचक इति स्मृतः // 6 // यो.शा. 5/6 = विशुचिकाद्यातङ्कः / यो.दृ. 79 = रोचयतीति-विहितानुष्ठाने रुचिमात्रकरं तथाविधशुद्ध्यभावात् / श्रा. = विषविकारादिवद्दारुणः / उ.प. 194 = रोदयत्परानिति रुदो दुःखहेतुः, तेन कृतं तस्य वा कर्म रौद्रम् / यो.शा. = हिंसाद्यतिक्रौर्यानुगतम् / ध्या. [ल] = लक्ष्यते तदितरव्यावृत्तं वस्त्वनेनेति / षो. = याञ्चाशीलः / यो.बि. रूपाणि रूपातीतम् रेचकः रोगः रोचकसम्यक्त्वम् 49 रौद्रः रौद्रध्यानम् लक्षणम् लाभरतिः