Book Title: Yog Granth Vyakhya Sangraha
Author(s): Kirtiyashsuri
Publisher: Suri Ramchandra Shatabdi Samiti
View full book text
________________ [71 गाथा 78 4/7 1/120 1/5 84 10/10 1 पुरुषोत्तमाः] | नाम . व्याख्या पुरुषोत्तमाः = आकालमेते परार्थव्यसनिनः, उपसर्जनीकृतस्वार्था, उचितक्रियावन्त, अदीनभावाः, सफलारम्भिणः, अढानुशयाः, कृतज्ञतापतयः, अनुपहतचित्ताः, देवगुरुबहुमानिनः तथा गम्भीराशया इति / ल.वि. पुलाकः = गतसारो धान्यकणः पुलाकशब्देन भण्यते, नि:सारत्वसाधात् तेन तुल्यचरणः पुलाक उच्यते / गु. पुष्टभावालम्बनम् __ = तीर्थाव्यवच्छित्तिग्रन्थाध्ययनादिः / गु. पुष्टालम्बनम् = सद्भावकारणम् / द्वा. पुष्टालम्बनसेवी = ज्ञानवैयावृत्त्यादिसमर्थालंबनेनापवादपथप्रवृत्तिमान् / उ.र. पुष्टिः = उपचयः / द्वा. = पुण्योपचयः / यो.वि. = पुण्योपचयः, * प्रवर्द्धमानपुण्ययोगः / षो. पूजनम् = गन्धमाल्यादिभिः समभ्यर्चनम् / ल.वि. = गन्धमाल्यादिभिरर्चनम् / प्र. = भक्तपानवस्त्रपात्रप्रणामादिभिरभ्यर्चनम् / अ. पूजा = अभ्यर्थनादिरूपा / श्रा. पूज्याः = लोकलोकोत्तरभावानुगता महान्तः / उ.र. पूरकः . . = अन्तर्वृत्तिश्च प्रश्वासः / द्वा. = समाकृष्य यदाऽपानात् पूरणं स तु पूरकः / यो.शा. = वापीकूपतडागानि, देवतायतनानि च / अन्नप्रदानमेतत्तु, पूर्तं तत्त्वविदो विदुः // 117 / / यो.दृ. = वापीकूपतडागानि देवतायतनानि च / ___ अन्नप्रदानमित्येतत्पूर्त्तमित्यभिधीयते // 588 // शा.वा. पूर्वसेवा = योगप्रासादप्रथमभूमिकारूपा / यो.बि. = योगप्रासादप्रथमभूमिकोचिताचाररूपा / ध.प. = योगाद्यर्थं यमनियमाराधनरूपा / यो.बि. पृथक्त्वम् = द्विप्रभृतिरा नवभ्यः श्रा. पोष्यवर्गः = मातापितादिपोषणीयलोकः / यो.बि. 3/4 3/4 263 23 24/8 350 196 22/17 588 97 302 121

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150