Book Title: Yog Granth Vyakhya Sangraha
Author(s): Kirtiyashsuri
Publisher: Suri Ramchandra Shatabdi Samiti
View full book text
________________ प्रणम्य] [73 नाम .. व्याख्या गाथा = कुतोऽप्यनाभोगात् सामाचारीतः स्खलनेऽपि संविग्नैर्गीतार्थेश्च __ प्रज्ञापयितुं शक्यः / उ.र. प्रणम्य = प्रकर्षेण भक्ति श्रद्धाऽतिशयलक्षणेन नत्वा / ध.प. = प्रकर्षेण मनोवाक्काययोगैर्नत्वेत्यर्थः / ध्या. प्रणिधानम् (पूर्व) = क्रियमाणस्तवोपयोगरूपम् / कू. प्रणिधानम् (प्रान्त) = स्तवफलप्रार्थनारूपम् / क. प्रणिधानम् = दृढाध्यवसानलक्षणम् / ध्या. = प्रणिधानं क्रियानिष्ठमधोवृत्तिकृपानुगम् / परोपकारसारं च चित्तं पापविवर्जितम् // 1 // द्वा. 10/11 = प्रणिधानं तत्समये स्थितिमत्तदधः कृपानुगं चैव / निरवद्यवस्तुविषयं परार्थनिष्पत्तिसारं च // षो. 3/7 ___ = प्रशस्तावधानम् / द्वा. 22/12 * = प्रार्थनागर्भमैकाग्र्यम् / पं. 4/29 = शुभार्थप्रार्थनारूपं विशिष्टचित्तैकाग्रतागर्भम् / पं. 3/17 प्रणिधानादयः = क्रियाशुद्धिहेतवः / द्वा. 10/9 प्रतिक्रमणप्रायश्चित्तम् = सहस च्चिय अस्समियाइ भावगमणे य चरणपरिणामा / मिच्छादुक्कडदाणा तग्गमणं पुण पडिक्कमणं // 8 // विं. 16/8 प्रतिक्रमणम् = प्रतिक्रमणं मिथ्यादुष्कृतसंप्रयुक्तं प्रत्यवमर्शः प्रत्याख्यानं कायोत्सर्गकरणं च / त.भा... 9/22 = स्वस्थानाद् यत्परं स्थानं, प्रमादस्य वशाद् गतः / भूयोऽप्यागमनं तत्र, प्रतिक्रमणमुच्यते // यो.बि. 397 = शुभयोगेभ्योऽशुभयोगान्तरं क्रान्तस्य शुभेष्वेव क्रमणात् प्रतीपं क्रमणम्, यदाह - 'स्वस्थानाद् यत परस्थानं प्रमादस्य वशाद् गतः / तत्रैव क्रमणं भूयः प्रतिक्रमणमुच्यते // ' .. प्रतिकूलं वा गमनं प्रतिक्रमणम्, यदाह'क्षायोपशमिकाद् भावादौदयिकवशं गतः / तत्रापि च स एवार्थः प्रतिकूलगमनात् स्मृतः // ' * प्रति प्रति क्रमणं वा प्रतिक्रमणम्, उक्तं च निःशल्यस्य यतेर्यत् तद् वा ज्ञेयं प्रतिक्रमणम् // ' यो.शा. 3/129

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150