Book Title: Yog Granth Vyakhya Sangraha
Author(s): Kirtiyashsuri
Publisher: Suri Ramchandra Shatabdi Samiti

View full book text
Previous | Next

Page 96
________________ मग्नः ] [87 नाम व्याख्या गाथा मग्नः मङ्गलम् 12/27 मतिः मतिज्ञानम् मतिमान् मत्यज्ञानम् मत्सरी 76 / [म] = प्रत्याहत्येन्द्रियव्यूह, समाधाय मनो निजम् / दधच्चिन्मात्रविश्रान्ति, मग्न इत्यभिधीयते // 1 // ज्ञा. 2/1 = विघ्नविघातकम् वस्तु / पं. = मङ्ग-कल्याणं लातीति मङ्गलम्, * मां गालयति पापादिति वा / सा. 49 = तात्कालिकी प्रतिभा / यो.शा. 3/13 = इन्द्रियानिन्द्रियव्यापारजन्यं ज्ञानम् / त.उ. 1/9 = मतिः स्मृति: संज्ञा चिन्ताऽभिनिबोध इत्यनर्थान्तरम् / त.भा. 1/13 = यदिन्द्रियानिन्द्रियनिमित्तं वर्तमानकालविषयपरिच्छेदि / त.उ. 1/13 = आयतिहितज्ञः / षो. = मार्गानुसारिप्रज्ञः / यो.बि. 221 = मिथ्यादृष्टिपरिगृहीता मतिर्मत्यज्ञानम् / त.उ. 1/32 = परकल्याणदुःस्थितः / यो.दृ. = परकल्याणदुःस्थितः / द्वा.. 10/5 = परकल्याणदुःस्थितः / यो.बिं. 87 = कुलबलैश्वर्य-रूप-विद्यादिभिरहङ्कारकरणं परप्रघर्षनिबन्धनं वा मदः / यो.शा. = वृत्तान्वेषी तु मध्यमः, वृत्तप्राधान्यापेक्षी, बालापेक्षया मध्यमाचारत्वात् / द्वा. = मध्यमविवेकसम्पन्नो वृत्तं विचारयति / * गुरुलाघवज्ञानसाध्यकार्यानाचरणसूत्रदृष्टमात्रकार्याचरणाभ्यां मध्यमाचारः / षो. = जे सेसा सुक्काए, अंसा जे आवि पम्हलेसाए / ते पुण जो सो भणिओ, मज्झिमओ वीअरागेहिं // 1695 // पं.व. 1695 = अपक्षपतितः / अ. 16/8 = आत्यन्तिकस्वदर्शनानुरागपरदर्शनद्वेषरहितः / 8/4 = आत्यन्तिकस्वदर्शनानुरागपरदर्शनद्वेषरहितः / अ. 12/6 मदः 1/56 मध्यमः 2/6 1/2 1/3 मध्यमाराधकाः मध्यस्थः

Loading...

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150