Book Title: Yog Granth Vyakhya Sangraha
Author(s): Kirtiyashsuri
Publisher: Suri Ramchandra Shatabdi Samiti

View full book text
Previous | Next

Page 97
________________ 88] [ योगग्रन्थव्याख्यासंग्रहः नाम व्याख्या गाथा 16/3 = नयेषु स्वार्थसत्येषु मोघेषु परचालने / समशीलं मनो यस्य, स मध्यस्थो महामुनिः // 3 // ज्ञा. = मध्ये तिष्ठति मध्यस्थः राग-द्वेषयोरिति / ध्या. 11 = रागद्वेषरहितशास्त्रप्रसिद्धाऽऽभाव्यानाभाव्य साधुत्वासाधुत्वादिपरीक्षारूपव्यवहारकारीत्यर्थः / ध.प. = स्वदर्शनरागपरदर्शनद्वेषयोर्मध्यभागवर्ती / यो.बि. = धर्मस्य परीक्षामूलम्, * मज्झत्थो अ अणिस्सियववहारी तस्स होइ गुणपक्खो / ___णो कुलगणाइणिस्सा इय ववहारंमि सुपसिद्धं // 3 // ध.प. . 3 मन:पर्यायज्ञानम् = भावमनःपर्यायमात्रसाक्षात्कारि / त.उ. 1/9 मनःशुद्धिः = जिनगुणप्रणिधानलक्षणा / गु. 3/173 मनसः प्रसादः = मनसः परमनिर्मलता / त.उ. का. 1/8 मनुजत्वम् = धर्मश्रवणादिसामग्र्युपहितं नरभवम् / उ.र. मनोगुप्तिः = आर्त्तरौद्रध्यानानुबन्धिकल्पनाजालवियोगः परममाध्यस्थ्यपरिणतिर्योगनिरोधावस्थाभावी सर्वथा मनोनिरोधश्चेति त्रिधा / अ.म. = विमुक्तकल्पनाजालं समत्वे सुप्रतिष्ठितम् / ____ आत्मारामं मनस्तज्झैर्मनोगुप्तिरुदाहृता // 41 // यो.शा. 1/41 = सावध सङ्कल्पनिरोधः कुशलसङ्कल्पः / ___शलाकुशलसङ्कल्पनिरोध एव वा मनोगुप्तिरिति / त.भा. 9/4 मनोदुष्प्रणिधानम् = क्रोधलोभद्रोहाभिमानेादयः कार्यव्यासङ्गसम्भ्रमः / यो.शा. 3/115 मनोयोगः = औदारिकवैक्रियाहारकशरीव्यापाराहतमनोद्रव्य समूहसाचिव्याज्जीवव्यापारः / ध्या. = मनोयोग्यपुद्गलात्मप्रदेशपरिणामो मनोयोगः / त.भा. मनोयोगप्रधाना पूजा = तइया परत्तगया सव्वुत्तमवत्थुमाणसनिओगा / सुद्धमणजोगसारा विन्नेया सव्वसिद्धिफला // 5 // विं. . 8/5 = विद्येतररूपः / यो.बि. 57 = विशिष्टवर्णानुपूर्वीलक्षणः / ध्या. मन्दमतिः = विस्तृतावगाहनाक्षमधीः / षो. 16/16 मन्त्रः 71

Loading...

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150