Book Title: Yog Granth Vyakhya Sangraha
Author(s): Kirtiyashsuri
Publisher: Suri Ramchandra Shatabdi Samiti

View full book text
Previous | Next

Page 100
________________ अ. मार्गानुसारिणी] [91 | नाम . व्याख्या गाथा = मार्गो हि चेतसोऽवक्रगमनं भुजंगमनलिकायानतुल्यो विशिष्टगुणरथानावाप्तिप्रगुणः स्वरसवाही क्षयोपशविशेषः, तत्र प्रविष्टो मार्गपतितः / द्वा. 14/2 = क्षयोपशमविशेषमार्गरूपनगराव्यवधानतो बहिर्भूताः / उ.र. 18 मार्गानुसारिणी = मार्गं जिनोक्तज्ञानादिकं मोक्षपथमनुसरत्यनुगच्छतीत्येवंशीला / 22/1 मार्गानुसारिता = अनाभोगेऽपि सदन्धन्यायेन मार्गानुसरणशीलता / द्वा. 18/31 मार्गानुसारिता हेतवः = भवाभिनन्दिदोषप्रतिपक्षा गुणा एव हि नियता मार्गानुसारिताहेतवः / ध.प. मार्गानुसारिभावः = "निसर्गतस्तत्त्वानुकूलप्रवृत्तिहेतुः परिणाम:' आज्ञाया लक्षणं मुणेयव्वम् / ध.प. - = चारित्रमोहनीयकर्मक्षयोपशमयोगात्, अस्य च तत्त्वाप्ति प्रत्यबन्ध्यकारणत्वात् / यो.श. = निर्वाणपथानुकूलः / यो.बि. = निसर्गतस्तत्त्वानुकूलप्रवृत्तिरपायहेतुक्लिष्टकर्मविघ्नोपशमात् / उ.र. 10 = मार्गं तत्त्वपथमनुसरति-अनुयातीत्येवंशीलो मार्गानुसारीनिसर्ग तस्तत्त्वानुकूलप्रवृत्तिश्चारित्रमोहनीयकर्मक्षयोपशमात् / पं. 3/6 = मार्गश्चेतसोऽवक्रगमनं भुजङ्गमनलिकायानतुल्यो ___ विशिष्टगुणस्थानावाप्तिगुणः स्वरसवाही जीवपरिणतिविशेषः / उ.र. 6 = मोक्षपथानुकूलोऽध्यवसाय: आगमानुसारी वा भावः / पं. 9/38 मार्गानुसारी क्रिया = सुत्तायरणाणुगया, सयला मग्गाणुसारिणी किरिया / सुद्धालंबणपुन्ना, जं भणियं धम्मरयणं मि // 5 // यति. 5 * मग्गो आगमणीई, अहवा संविग्गबहुजणाइन् / उभयाणुसारिणी जा, सा मग्गणुसारिणी किरिया // 6 // यति. 6 मार्गाभिमुखः = चरमयथाप्रवृत्तिकरणभागभाक् / उ.र. . 64 = मार्गप्रवेशयोग्यभावापन्नः / द्वा. 14/2 क्षयोपशमविशेषमार्गरूपनगरनिकटस्थाः / उ.र. 18 मार्दवः = नीचैर्वृत्यनुत्सैको मार्दवलक्षणम् / त.भा. 9/6 = मृदुरस्तब्धः, तस्य भावः कर्म वा मार्दवं नीचैर्वृत्तिरनुत्सेकश्च / / यो.शा. 4/93

Loading...

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150