Book Title: Yog Granth Vyakhya Sangraha
Author(s): Kirtiyashsuri
Publisher: Suri Ramchandra Shatabdi Samiti
View full book text
________________ मैत्र्यादयः] [95 व्याख्या गाथा 52 18/3 मैत्र्यादयः मोक्षः 40 1/4 = मा कार्षीत् कोऽपि पापानि मा च भूत् कोऽपि दुःखितः / ___ मुच्यतां जगदप्येषा मतिमैत्री निगद्यते // 118 // यो.शा. 4/118 = सर्वसत्त्वेषु मित्रभावः / यो.बि. = सुखचिन्ता मता मैत्री / द्वा. = परे हितमतिमैत्री, मुदिता गुणमोदनम् / उपेक्षा दोषमाध्यस्थ्यं, करूणा दुःखमोक्षधीः // 5 // यो.सा. 2/5 = निरुपमसौख्यः, सकलाबाधानिवृत्तेरुभयसिद्धत्वात् / श्रा. = परित्यागः / श्रा. . = आत्मनः स्वभावसमवस्थानम् / त.उ. = कृत्स्नकर्मक्षयान्मोक्षो, जन्ममृत्य्वादिवर्जितः / सर्वबाधाविनिर्मुक्त, एकान्तसुखसङ्गतः // 1 // अ. 32/2 * यन्न दुःखेन संभिन्नं, न च भ्रष्टमनन्तरम् / अभिलाषापनीतं यत्तज्ज्ञेयं परमं पदं // 2 // अ. = कृत्स्नकर्मक्षयो मोक्षः / त.भा. 10/3 = निःशेषकर्मविगमः / श्रा. 83 = पुण्य-पापक्षयलक्षणो न क्लेशबहुलो न वा विषयसम्पृक्तान्नवदापातरमणीयः परिणामदुःखदायी न वा ऐहिकाऽऽमुष्मिकफलाशंसादोषदूषित इति भवति परमानन्दमयश्चतुर्वर्गेऽग्रणीः / यो.शा. = मोक्षः कर्मक्षयो नाम भोगसंक्लेशवजितः / द्वा. 12/22 = सकलकर्मक्लेशक्षयलक्षणः / यो.बि. = शाश्वतसौख्यः श्रा. 389 = मोक्षस्य स्वभावसमवस्थानरूपस्य मार्गः शुद्धिरित्येके, * मोक्षस्य सिद्धिस्थानस्य मार्गः पन्था इत्यपरे, * मोक्षस्य कर्माष्टकक्षयलक्षणस्य मार्ग उपधायको हेतुरिति वयम् / त.उ. = सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः / त.भा. = स्मृतिमूलम्, स्मृतिमूलत्वाद्धर्मानुष्ठानस्य तदभावे तदभावात् / श्रा. 312 1/15 मोक्षमार्गः मोक्षसाधनानुष्ठानम्

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150