Book Title: Yog Granth Vyakhya Sangraha
Author(s): Kirtiyashsuri
Publisher: Suri Ramchandra Shatabdi Samiti
View full book text
________________ मोहनाशः] [97 नाम .. व्याख्या गाथा 6/15 12/7 मोहनाशः मोहनीयम् मोहमूलानुष्ठानम् 22/28 यतना 771 7/32 1/78 6/16 6/16 श्रद्धामृदुत्वमौद्धत्यमाधुर्यमविवेकिता / वैराग्यस्य द्वितीयस्य स्मृतेयं लक्षणावली // 15 // अध्या. = अतत्त्वादौ तत्त्वाद्यध्यवसायलक्षणबोधहानिः / अ. = मोहयतीति / श्रा. = मोहवासनाऽवन्ध्यबीजरूपम् / द्वा. [य] = जीए बहुयतरासप्पवित्तिविणिवित्तिलक्खणं वत्थु / / सिज्झति जओ सा जयणाणाइ विवइम्मि // 771 // उ.प. = तदधिकदोषविनिवारिणी, निवृत्तिप्रधाना, अकुशलनिवृत्तिरूपा / पं. = बहुतरासत्प्रवृत्तिनिवृत्तिहेतुचेष्टालक्षणा / गु. - = रागद्वेषरहितः शास्त्राज्ञाशुद्धः प्रयत्नः, * * हिंसानिवृत्तिफला / षो. = सा(यतना) पुण बहुतरयासप्पवित्तिविणिवित्तिसाहणी चेट्ठा / __आणासुद्धा णेयाऽऽवइंमि नाणाइगुणबीअं // 127 // उ.र. = अर्हः अर्हसमीपे विधिप्रव्रजितो यतिः / ध. = एवं यः शुद्धयोगेन परित्यज्य गृहाश्रमम् / संयमे रमते नित्यं, स यतिः परिकीर्तितः // ध. = शक्तिनिगूहनं विना यतमान एव हि यतिरुच्यते / सा. = अप्रमत्तस्य साधोः सर्वस्या अपि क्रियायाः परार्थकरणत्वेनानुग्रहहेतुत्वं न्यायसिद्धमेव, तदाहुराचार्याः "विहितानुष्ठानपरस्य तत्वतो योगशुद्धिसचिवस्य / भिक्षाटनादि सर्वं परार्थकरणं यते यम् // " = भवस्वरूपविज्ञानात्तद्विरागाच्च तत्वतः / . अपवर्गानुरागाच्च स्यादेतन्नान्यथा कश्चित् // ध. = खंती य मद्दवज्जव मुत्ती तव संजमे य बोद्धव्वे / सच्चं सोयं आकिंचणं च बंभं च जइधम्मो // 2 // विं. = चारित्रिण एत एतदुद्यता इति नातः परं कृत्यम्, प्रकर्षोऽयं गुणानाम्, रक्ष्य एष काय आत्मनो 127 यतिक्रिया . 1/30 यतित्वम् यतिधर्मः 11/2 यतिविश्रामणा

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150