Book Title: Yog Granth Vyakhya Sangraha
Author(s): Kirtiyashsuri
Publisher: Suri Ramchandra Shatabdi Samiti
View full book text
________________ [ योगग्रन्थव्याख्यासंग्रहः नाम व्याख्या गाथा भावाज्ञा भावाभ्यास: भावाभ्यासानुष्ठानम् भावार्थः 1/1 भावाश्रवः भावेन्द्रियाणि भाषासमितिः भिक्षा 230 = सद्भूताज्ञापरिणामः / उ.प. = सम्यग्दर्शनादिरूपा / ध.प. = सम्यग्दर्शनादीनां भावानां भवोद्वेगपूर्वमभ्यासश्च भावाभ्यासः / उ.र. = भवादुद्विग्नस्य सम्यग्दर्शनादीनां भावानामभ्यासः / उ.प. = दूरं भवादुद्विग्रस्य सम्यग्दर्शनादीनां भावानामभ्यासः / ध.प. 17 = भावः तत्त्वमैदंपर्यं तेन तद्रूपो वा 'अर्थः' अभिधेयो भावार्थः / पं. = आत्मसमवेताः पुद्गला उदिता रागादिपरिणामेन / त.उ. 1/5 = स्पर्शादिष्वभिलाषोपायरूपाणि / यो.शा. 4/34 = हितमितासन्दिग्धानवद्यार्थनियतभाषणम् / त.भा. = अवद्यत्यागतः सर्वजनीनं मितभाषणम् / प्रिया वाचंयमानां सा भाषा समितिरुच्यते // 37 // यो.शा. 1/37 = विधिना पिण्डानयनम् / पं.व. . = समुदानम् / अ. 6/3 = अपूर्वकरणवज्रप्रहारविदारितघनरागद्वेषमोहपरिणामः / यो.बि. 72 = विदारितातितीव्ररागद्वेषपरिणामः / यो.बि. 203 = तत्त्वसाक्षाद्व्याप्यधर्मवन्तः, तद्व्याख्यानं / न्यूनाधिकसङ्ख्याव्यवच्छेदार्थमुपयुज्यते / गु.' 4/46 = सकृदेव भुज्यते यः स भोगोऽन्नस्रगादिकः / यो.शा. = इन्द्रियार्थसुखसम्बन्धः / द्वा: 24/5 = भोगान्तरायकर्मक्षयोपशमसध्रीचीनसातवेदनीयादिपुण्य प्रकृतिविपाकोदयादेव हि जन्तूनां भोग उपजायते / अ.म: = सकृद्भुज्यत इति आहारमाल्यादिः / श्रा. = उचितदानक्रियाभावे नियोगः, कीटिकाज्ञातम्, परिग्रहेक्षा, औचित्येन वर्त्तनम्, स्थानोपदेशः, नियमे स्मृतिः, अधिकक्रिया, व्रणलेपवद् भोगाः / यो.श. - 30 = अन्तविप्लवः / द्वा. 18/15 = अतस्मिंस्तद्ग्रहरूपा / षो. 14/3 भिन्नग्रन्थिः भेदाः भोगः 54 भोजनविधिः भ्रमः भ्रान्तिः

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150