Book Title: Yog Granth Vyakhya Sangraha
Author(s): Kirtiyashsuri
Publisher: Suri Ramchandra Shatabdi Samiti
View full book text
________________ [85 भावनाविधिः] | नाम व्याख्या गाथा 641 1/5 16 2/11 भावनाविधिः भावनिर्जरा भावपूजा भावप्रधानम् भावबन्धः भावमनः भावमलम् भावमोक्षः भावयतित्वम् " भावयोग्यत्वम् भावविशुद्धः युक्तात्रोपेक्षा, प्रभवति मृत्युः, दुर्लभं दर्शनं सद्गुरुयोगश्च इति प्रशस्तभावगतेन / यो.श. = अनित्यत्वादिभावनामार्गः / शा.वा. = कर्मपरिशाटः सम्यग्ज्ञानाद्युपदेशानुष्ठानपूर्वकः / त.उ. = स्तुतिस्तोत्रगीतनृत्यवादित्रादिभेदैरनेकधा / स.स. = परमार्थसारम् / षो. = प्रकृत्यादिः / त.उ. 1/5 = तद्रव्योपाधिः संकल्पात्मक आत्मपरिणामः / यो.शा. 4/35 = तत्तत्पुद्गलादिसम्बन्धयोग्यतालक्षणम् / यो.दृ. = समत्कर्मक्षयलाञ्छन इति / त.उ. = आसयसुद्धीइ तओ, गुरुपरतंतस्स सुद्धलिंगस्स / भावजइत्तं जुत्तं, अज्झप्पज्झाणणिरयस्स // 225 // यति. . = फलजननयोग्यत्वम् / उ.र. = जं दव्वखेत्तकालाइसंगयं भगवया अणुट्ठाणं / भणियं भावविसुद्धं निप्फज्जइ जह फलं तह उ // 778 // उ.प. 778 = प्रशस्तपरिणामवर्धनमेव पुलकोढ़ेदादिचिह्नवद्भक्तिभररूपभावविशेषः एव / पं. 3/11 = मनसाऽसंक्लिश्यमानता / अ. 22/1 = यमनियमादिना मनसोऽसंक्लिश्यमानता / द्वा. 6/26 = गुप्त्यादिपरिणामापन्नो जीवः / त.उ. 1/5 = भवहेतुक्रियात्यागः स पुनर्भावसंवरः // 80 // यो.शा. 4/80 = निर्व्याजयतिः / उ.र. 126 = स्वतो वासितेनान्तःकरणेन संवेगसारः / यो.श. = तत्त्वपरिणतिप्रधानम् / यो.बि. 160 = शुद्धश्रद्धाप्रधानम् / यो.बि. 160 = ध्यानाम्भसा तु जीवस्य, सदा यच्छुद्धिकारणम् / ___मलं कर्म समाश्रित्य, भावस्नानं तदुच्यते // 6 // अ. = अन्तःस्फुरदकारादिज्ञानरूपम् / त.उ. 1/20 = पञ्चविधाचारपालनतदुपदर्शनगुणान्विताः / गु. 1/13 = गत्याधुपग्रहकारी धर्मादिः / त.उ. भाववृद्धिः भावशुद्धिः भावसंवरः भावसाधुः भावसारः 29 भावस्नानम् 2/6 भावाक्षरम् भावाचार्याः भावाजीवः

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150