________________ मग्नः ] [87 नाम व्याख्या गाथा मग्नः मङ्गलम् 12/27 मतिः मतिज्ञानम् मतिमान् मत्यज्ञानम् मत्सरी 76 / [म] = प्रत्याहत्येन्द्रियव्यूह, समाधाय मनो निजम् / दधच्चिन्मात्रविश्रान्ति, मग्न इत्यभिधीयते // 1 // ज्ञा. 2/1 = विघ्नविघातकम् वस्तु / पं. = मङ्ग-कल्याणं लातीति मङ्गलम्, * मां गालयति पापादिति वा / सा. 49 = तात्कालिकी प्रतिभा / यो.शा. 3/13 = इन्द्रियानिन्द्रियव्यापारजन्यं ज्ञानम् / त.उ. 1/9 = मतिः स्मृति: संज्ञा चिन्ताऽभिनिबोध इत्यनर्थान्तरम् / त.भा. 1/13 = यदिन्द्रियानिन्द्रियनिमित्तं वर्तमानकालविषयपरिच्छेदि / त.उ. 1/13 = आयतिहितज्ञः / षो. = मार्गानुसारिप्रज्ञः / यो.बि. 221 = मिथ्यादृष्टिपरिगृहीता मतिर्मत्यज्ञानम् / त.उ. 1/32 = परकल्याणदुःस्थितः / यो.दृ. = परकल्याणदुःस्थितः / द्वा.. 10/5 = परकल्याणदुःस्थितः / यो.बिं. 87 = कुलबलैश्वर्य-रूप-विद्यादिभिरहङ्कारकरणं परप्रघर्षनिबन्धनं वा मदः / यो.शा. = वृत्तान्वेषी तु मध्यमः, वृत्तप्राधान्यापेक्षी, बालापेक्षया मध्यमाचारत्वात् / द्वा. = मध्यमविवेकसम्पन्नो वृत्तं विचारयति / * गुरुलाघवज्ञानसाध्यकार्यानाचरणसूत्रदृष्टमात्रकार्याचरणाभ्यां मध्यमाचारः / षो. = जे सेसा सुक्काए, अंसा जे आवि पम्हलेसाए / ते पुण जो सो भणिओ, मज्झिमओ वीअरागेहिं // 1695 // पं.व. 1695 = अपक्षपतितः / अ. 16/8 = आत्यन्तिकस्वदर्शनानुरागपरदर्शनद्वेषरहितः / 8/4 = आत्यन्तिकस्वदर्शनानुरागपरदर्शनद्वेषरहितः / अ. 12/6 मदः 1/56 मध्यमः 2/6 1/2 1/3 मध्यमाराधकाः मध्यस्थः