Book Title: Yog Granth Vyakhya Sangraha
Author(s): Kirtiyashsuri
Publisher: Suri Ramchandra Shatabdi Samiti
View full book text
________________ 78] नाम प्रशंसा 7/18 प्रशमः प्रशस्तरागः [ योगग्रन्थव्याख्यासंग्रहः व्याख्या गाथा | * इत्यवगतसंसारनैर्गुण्यः 5, तत एव तद्विरक्तः 6, . प्रतनुकषायः 7, अल्पहास्यादिः 8, कृतज्ञः 9, विनीतः 10, प्रागपि राजाऽमात्य-पौरजन बहुमतः 11, अद्रोहकारी 12, कल्याणाङ्गः 13, श्राद्धः 14, स्थिर: 15, समुपसम्पन्न 16 श्चेति // ध. 229 = गुणकित्तणं / स.स. 30 = ज्ञानदर्शनगुणप्रकर्षोद्भावनं भावतः प्रशंसा / त.भा. = क्रोधकण्डूविषयतृष्णोपशमः / यो.वि. = रागद्वेषमन्दतालक्षणः / उ.र. = सुपरीक्षितप्रवक्तृप्रवाच्यप्रवचनतत्त्वाभिनिवेशाद्दोषाणामुपशमः, * इन्द्रियार्थपरिभोगनिवृत्तिर्वा / त.उ. = पयईय व कम्माणं वियाणिउं वा विवागमसुहं ति / ___अवरद्धे वि न कुप्पइ उवसमओ सव्वकालं पि // 10 // विं. 6/10 = स्वर्गहेतुः / गु. 1/98 = शङ्किते सूत्रादौ संशयापनोदाय गुरुप्रच्छनं प्रश्नः / ध्या. = प्रश्नितस्य जीवादेर्यत्र प्रतिवचनं भगवता दत्तं तत् / त.उ. 1/20 = कोष्ठ्यस्य वायोनिःश्वासनं प्रश्वासः / यो.शा. = प्ररूपणीयमध्ये स्मृतार्थविस्तारणम् / यो.वि. . = बहुबहुविधादिग्राहकबुद्धिमान् / उ.प. 852 = बहुबहुविधादिग्राहकबुद्धिमान् / उ.र. . 150 = युक्तायुक्तविभागज्ञः पुमान् / यो.बि. = प्राणस्य मुखनासान्तरसंचारिणो वायोः आ समन्तात् यमनं ____ गतिविच्छेदः प्राणायामः / 5/1 * प्राणायामो गतिच्छेदः श्वास-प्रश्वासयोर्मतः / यो.शा. = प्रतिभैव प्रातिभमदृष्टार्थविषयो मतिज्ञानविशेषः / षो. = मार्गानुसारिप्रकृष्टोहाख्यज्ञानम् / यो.दृ. = सहजप्रतिभाप्रभवम् / यो.बि. = व्याकरणोत्पत्तिमूलशब्दप्राभृतनिष्णातो गुरुः / त.उ. . = कालोचियसुत्तधरो, पावयणी तित्थवाहगो सूरी / स.स. . = तत्करणादौ हर्षः / यो.वि. प्रश्नः 42 5/4 प्रश्नव्याकरणम् प्रश्वास: प्रसङ्गः प्राज्ञः 70 प्राणायामः प्रातिभज्ञानम् प्राभृतज्ञः प्रावचनिक: प्रीतिः

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150