Book Title: Yog Granth Vyakhya Sangraha
Author(s): Kirtiyashsuri
Publisher: Suri Ramchandra Shatabdi Samiti
View full book text
________________ [81 बुद्धिमान्] | नाम . व्याख्या गाथा बुद्धिमान् 85 बुधः / बोधः बोधिः बोधिलाभः ब्रह्म ब्रह्मचर्यम् क्षुद्रसत्त्वतया च शुद्धकरणासामर्थ्यात् करणपरिणामविघटनम् / ल.वि. = प्रस्तुतबुद्धिधनः / उ.प. = युक्तायुक्तविवेचनचतुरशेमुषीपरिगतः / उ.र. = युक्त्यागमहृदयज्ञः / अ. 11/4 = सदसत्प्रवृत्तिनिवृत्तिहेतुर्ज्ञानविशेषः / ल.वि. 74 = जिनप्रणीतधर्मप्राप्तिः / 151 = प्रेत्य जिनधर्मप्राप्तिः / प्र. 23 . = सम्यग्दर्शनावाप्तिः / पं. 7/36 = उपस्थसंयमः / द्वा. 21/2 = ब्रह्म-कुशलानुष्ठानम् तत्र चरणीयं चर्यम् / श्रा. 321 = मेहुणसन्नाविजएण पंचपरियारणापरिच्चाओ। बंभे मणवत्तीए जो सो बंभं सुपरिसुद्धं // 14 // वि. 11/14 = व्रतनरिपालनाय ज्ञानाभिवृद्ध्ये कषायपरिपाकाय च - गुरुकुलवासः / त.भा. 9/6 = 'ब्रह्म' कुशलं कर्म तदेव चर्यते सेव्यते इति चर्यमिति, * मनोवाक्कायैः कामसेवनवर्जनम् / अ. 3/6 = दिव्यौदारिककामाणां कृताऽनुमत-कारितैः / / मनोवाक्कायतस्त्यागो ब्रह्माष्टादशधा मतम् // 23 // यो.शा. 1/23 = अक्षरविन्यासः / प्र... [भ] = स्वस्य सुपात्रतो भवनिस्तारवांछा / द्वा. 1/20 = उचितान्नपानादिसम्पादनपादधावनग्लानावस्थाप्रतिजागरणादिरूपा / उ.प. 162 = उचितोपचाररूपा / द्वा. = बाह्यविनयरूपा / पं.व. = बाह्या प्रतिपत्तिः - सम्मुखगमनासनदाननमस्करणसेवाकरणानुगमनादिका / स.स. 21 = विनय-वैयावृत्त्यरूपा प्रतिपत्तिः / यो.शा. = वैयावृत्त्यादिप्रतिपत्तिरूपा / उ.र. ब्रह्मव्रतम् / ब्राह्मीलिपिः . भक्तिः 29/8 2/16

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150