________________ [81 बुद्धिमान्] | नाम . व्याख्या गाथा बुद्धिमान् 85 बुधः / बोधः बोधिः बोधिलाभः ब्रह्म ब्रह्मचर्यम् क्षुद्रसत्त्वतया च शुद्धकरणासामर्थ्यात् करणपरिणामविघटनम् / ल.वि. = प्रस्तुतबुद्धिधनः / उ.प. = युक्तायुक्तविवेचनचतुरशेमुषीपरिगतः / उ.र. = युक्त्यागमहृदयज्ञः / अ. 11/4 = सदसत्प्रवृत्तिनिवृत्तिहेतुर्ज्ञानविशेषः / ल.वि. 74 = जिनप्रणीतधर्मप्राप्तिः / 151 = प्रेत्य जिनधर्मप्राप्तिः / प्र. 23 . = सम्यग्दर्शनावाप्तिः / पं. 7/36 = उपस्थसंयमः / द्वा. 21/2 = ब्रह्म-कुशलानुष्ठानम् तत्र चरणीयं चर्यम् / श्रा. 321 = मेहुणसन्नाविजएण पंचपरियारणापरिच्चाओ। बंभे मणवत्तीए जो सो बंभं सुपरिसुद्धं // 14 // वि. 11/14 = व्रतनरिपालनाय ज्ञानाभिवृद्ध्ये कषायपरिपाकाय च - गुरुकुलवासः / त.भा. 9/6 = 'ब्रह्म' कुशलं कर्म तदेव चर्यते सेव्यते इति चर्यमिति, * मनोवाक्कायैः कामसेवनवर्जनम् / अ. 3/6 = दिव्यौदारिककामाणां कृताऽनुमत-कारितैः / / मनोवाक्कायतस्त्यागो ब्रह्माष्टादशधा मतम् // 23 // यो.शा. 1/23 = अक्षरविन्यासः / प्र... [भ] = स्वस्य सुपात्रतो भवनिस्तारवांछा / द्वा. 1/20 = उचितान्नपानादिसम्पादनपादधावनग्लानावस्थाप्रतिजागरणादिरूपा / उ.प. 162 = उचितोपचाररूपा / द्वा. = बाह्यविनयरूपा / पं.व. = बाह्या प्रतिपत्तिः - सम्मुखगमनासनदाननमस्करणसेवाकरणानुगमनादिका / स.स. 21 = विनय-वैयावृत्त्यरूपा प्रतिपत्तिः / यो.शा. = वैयावृत्त्यादिप्रतिपत्तिरूपा / उ.र. ब्रह्मव्रतम् / ब्राह्मीलिपिः . भक्तिः 29/8 2/16