________________ 80] नाम बहुमानः 21 बहुश्रुतः बह्वीनिर्जरा 57 बाल: [योगग्रन्थव्याख्यासंग्रहः व्याख्या गाथा | = आराध्यत्वज्ञानलक्षणः / गु. 1/66 = उपादेयत्वज्ञानरूपश्रद्धाजनितः प्रमोदोऽनुमोदनाख्यः, * भावप्रतिबन्धः / उ.र. 28 चिन्तारत्नकामदुधादिवस्तुभ्योऽपि समधिकोपादेयपरिणामः / उ.प. 162 = प्रीतिः / पं. 9/46 = भावप्रतिबन्धः / पं.व. 15 = स्वविषयशक्त्यनिगूहनदृढपक्षपातलक्षणः / गु. .. 1/40 = अन्तरङ्गा प्रीतिः / स.स. = आन्तरभावप्रतिबन्धरूपः / द्वा. 29/8 = मनसि निर्भरा प्रीतिर्दर्शनादेव परमानन्दोल्लासः / स.स. = परिपठितबह्वागमः / उ.र. 153 = स्वातिशयानुविहितातिशया कर्महानिः / सा.. = गीतार्थोपदेशावधारणयोग्यतारहितः / द्वा. = निश्चितं असदारंभी निषिद्धकार्यकारी, * विवेकविकलो धर्मेच्छुरपि लिङ्गं बाह्यं वेषं पश्यति . प्राधान्येन / षो. 1/2 = बालो रतो लिंगे, लिंगमात्रप्राधान्यापेक्षयाऽसदारंभत्वात् / द्वा. 2/6 = हिताहितविवेकशून्यः / यो.दृ. . = मिथ्यादृष्टित्वाविनाभावी / ध.प. = मृज्जलादिभिः कायप्रक्षालनम् / द्वा. = आत्मत्वेन गृह्यमाणः कायादिः, * मिथ्यादर्शनादिभावपरिणतो बाह्यात्मा, * आद्यगुणस्थानत्रये बाह्यात्मा / अ.म. 125 = विशिष्टविवेकसम्पन्नः, सर्वयत्नेन सर्वादरेणागमतत्त्वं सिद्धान्तपरमार्थं परीक्षते / षो. 1/2 = अतिनिपुणोहापोहरूपप्रज्ञा / उ.प. 37 = इन्द्रियार्थाश्रया / यो.दृ. 121 = तथाविधोहरहितं शब्दार्थश्रवणमात्रजं ज्ञानम् / द्वा. . 23/23 = यथाकथञ्चित् क्रियमाणायामधिकृतक्रियायामनास्थया 6/6 1/3 30 बालतपस्वित्वम् बाह्यशौचम् बाह्यात्मा 22/2 बुद्धः बुद्धिभेदः