Book Title: Yog Granth Vyakhya Sangraha
Author(s): Kirtiyashsuri
Publisher: Suri Ramchandra Shatabdi Samiti
View full book text
________________ 72] [ योगग्रन्थव्याख्यासंग्रहः नाम व्याख्या गाथा पौरुषघ्नी भिक्षा द्वा. 5/4 पौषधः 70 पौषधप्रतिमा 48 प्रकट प्रकृतिः = दीक्षाया विरोधिनी-दीक्षावरणकर्मबन्धनकारिणी भिक्षा / 6/11 = प्रवज्यां प्रतिपन्नो यस्तद्विरोधेन वर्तते / असदारम्भिणस्तस्य, पौरुषघ्नीति कीर्तिता // अ. = पोषं-पुष्टिं प्रक्रमाद्धर्मस्य धत्ते-करोतीति परौषधःपर्वदिनानुष्ठानम् / पं. 1/29 = पौषधः पर्वेत्यनान्तरम् / त.भा. 7/16 = श्राद्धानां पर्वदिनानुष्ठानम् / प्र. = पर्वदिनानुष्ठेयमुपवासादिः / पं. 10/3 = पोषयति-पुष्णाति कुशलधर्मान्-शुभसमाचारान् प्राणातिपातविरमणादीन् यस्मात् तत् आहारादित्यागानुष्ठानम् भोजनदेहसत्काराब्रह्मव्यापारपरिहारकरणम् / पं. 10/14 = पोसहकिरियाकरणं पव्वेसु तहा तहा सुपरिसुद्धं / / जइभावभावसाहगमणघं तह पोसहप्पडिमा // 7 // वि. 10/7 = अनुभवसिद्धः / यो.श. = सत्त्वरजस्तमसां साम्यावस्था / यो.बि. = स्वभावलक्षणा / यो.बि. 184 = अविसंवादिनी बुद्धिः / द्वा. 22/9 = बहुबहुविधादिगहनविषयावबोधशक्तिः / ल.वि.' = आगमार्थोपदेशनम् / अ. 22/1 = सामान्यस्य भेदानां प्ररूपणा / गु. = गुणवत्पुरुषप्रज्ञापनाप्रीतिमान् / यो.बि. 353 = श्रद्धातिशयजनकफलज्ञापनमात्रपरा भाषा / उ.र.. = कथञ्चिदनाभोगादन्यथाप्रवृत्तिवापि तथाविधगीतार्थेन सम्बोधयितुं शक्यः / उ.प. = कथञ्चिदनाभोगादन्यथाप्रवृत्तौ तथाविधगीतार्थेन सम्बोधयितुं शक्यत्वात्तथाविधकर्मक्षयोपशमादविद्यमानाऽसदभिनिवेशः / उ.र. 10 = कथञ्चिदनाभोगादन्यथाप्रवृत्तौ तथाविधगीतार्थेन सम्बोधयितुं शक्यस्तथाविधकर्मक्षयोपशमादविद्यमानासदभिनिवेश: प्राप्तव्यमहानिधितद्ग्रहणान्यथाप्रवृत्तसुकरसम्बोधननरवत् / पं. 3/6 प्रज्ञा 370 प्रज्ञापना 4/6 प्रज्ञापनाप्रियः प्रज्ञापनीभाषा प्रज्ञापनीयः

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150