________________ 72] [ योगग्रन्थव्याख्यासंग्रहः नाम व्याख्या गाथा पौरुषघ्नी भिक्षा द्वा. 5/4 पौषधः 70 पौषधप्रतिमा 48 प्रकट प्रकृतिः = दीक्षाया विरोधिनी-दीक्षावरणकर्मबन्धनकारिणी भिक्षा / 6/11 = प्रवज्यां प्रतिपन्नो यस्तद्विरोधेन वर्तते / असदारम्भिणस्तस्य, पौरुषघ्नीति कीर्तिता // अ. = पोषं-पुष्टिं प्रक्रमाद्धर्मस्य धत्ते-करोतीति परौषधःपर्वदिनानुष्ठानम् / पं. 1/29 = पौषधः पर्वेत्यनान्तरम् / त.भा. 7/16 = श्राद्धानां पर्वदिनानुष्ठानम् / प्र. = पर्वदिनानुष्ठेयमुपवासादिः / पं. 10/3 = पोषयति-पुष्णाति कुशलधर्मान्-शुभसमाचारान् प्राणातिपातविरमणादीन् यस्मात् तत् आहारादित्यागानुष्ठानम् भोजनदेहसत्काराब्रह्मव्यापारपरिहारकरणम् / पं. 10/14 = पोसहकिरियाकरणं पव्वेसु तहा तहा सुपरिसुद्धं / / जइभावभावसाहगमणघं तह पोसहप्पडिमा // 7 // वि. 10/7 = अनुभवसिद्धः / यो.श. = सत्त्वरजस्तमसां साम्यावस्था / यो.बि. = स्वभावलक्षणा / यो.बि. 184 = अविसंवादिनी बुद्धिः / द्वा. 22/9 = बहुबहुविधादिगहनविषयावबोधशक्तिः / ल.वि.' = आगमार्थोपदेशनम् / अ. 22/1 = सामान्यस्य भेदानां प्ररूपणा / गु. = गुणवत्पुरुषप्रज्ञापनाप्रीतिमान् / यो.बि. 353 = श्रद्धातिशयजनकफलज्ञापनमात्रपरा भाषा / उ.र.. = कथञ्चिदनाभोगादन्यथाप्रवृत्तिवापि तथाविधगीतार्थेन सम्बोधयितुं शक्यः / उ.प. = कथञ्चिदनाभोगादन्यथाप्रवृत्तौ तथाविधगीतार्थेन सम्बोधयितुं शक्यत्वात्तथाविधकर्मक्षयोपशमादविद्यमानाऽसदभिनिवेशः / उ.र. 10 = कथञ्चिदनाभोगादन्यथाप्रवृत्तौ तथाविधगीतार्थेन सम्बोधयितुं शक्यस्तथाविधकर्मक्षयोपशमादविद्यमानासदभिनिवेश: प्राप्तव्यमहानिधितद्ग्रहणान्यथाप्रवृत्तसुकरसम्बोधननरवत् / पं. 3/6 प्रज्ञा 370 प्रज्ञापना 4/6 प्रज्ञापनाप्रियः प्रज्ञापनीभाषा प्रज्ञापनीयः