Book Title: Yog Granth Vyakhya Sangraha
Author(s): Kirtiyashsuri
Publisher: Suri Ramchandra Shatabdi Samiti
View full book text
________________ 52] [ योगग्रन्थव्याख्यासंग्रहः / नाम व्याख्या गाथा त्रैलोक्यगुरवः दया 7/27 211 12/13 दयालवः दयालुत्वम् दर्पिकप्रतिसेवा दर्शनगुणाः दर्शनप्रतिमा 131 517 दर्शनमोहनीयम् 10/4 15 ___69 1/20 दशवैकालिकम् दशाश्रुतस्कंधः शास्त्रस्वर्णशोधनकारिणीभिः कषच्छेदतापलक्षणाभिः परिशुद्धम् / षो. = त्रैलोक्यवासिसत्त्वेभ्यो गृह्णन्ति शास्त्रार्थमिति / पञ्च. [द] = ज्ञानसाध्या / द्वा. = प्रकृत्या क्लिष्टपापाभावेन / यो.दृ. = निरुपधिपरदुःखप्रहाणेच्छा / द्वा. = रागद्वेषाभ्यां सहिता या सा / उ.र. = सम्यक्त्वहेतवो जिनयात्रादिमहामहरूपाः / उ.प.. = सुस्सूस धम्मराओ गुरुदेवाणं जहासमाहीए।। वेयावच्चे नियमो दंसणपडिमा भवे एसा // 4 // विं. __ = दर्शनं सम्यग्दर्शनम्, तन्मोहयतीति / श्रा. = दृश्यतेऽनेनेति दर्शनं-दर्शनप्रभावकं सम्मत्यादिः / सा. = दश विकाले पुत्रहिताय स्थापितान्यध्ययानि / त.उ. = पूर्वेभ्य आनीय सङ्घसन्ततिहिताय स्थापितान्यध्ययानि दशा उच्यन्ते, * दशा इति व्यवस्थावचनः शब्दः काचित्प्रतिविशिष्टावस्था यतीनां यासु वर्ण्यते ता दशा इति / त.उ. = प्रतिग्रहीतर्यनसूया, त्यागेऽविषादः, अपरिभाविता, दित्सतो ददतो दत्तवतश्च प्रीतियोगः, कुशलाभिसन्धिता, दृष्टफलानपेक्षिता, निरुपधत्वम्, अनिदानत्वमिति / त.भा. = अन्नपानवस्त्रादिवितरणम् / षो. = पात्रेषु द्रव्यविश्राणनम् / यो.शा. = प्रासुकैषणीयवस्त्रपात्रान्नपानादीनां सङ्घादिभ्यो वितरणम् / पं. = स्वद्रव्यस्यानुजिघृक्षया हि परार्पणम् दानम् / अ.म. = अङ्कपातादिना परायत्तशरीरता / यो.शा. = अविद्यामलभवाधिकारः / यो.दृ. = दिक्खा मुंडणमेत्थं तं पुण चित्तस्स होइ विण्णेयं / पं. 1/20 दातृविशेषः 7/34 दानम् 6/6 2/31 2/36 दास्यम् दिदृक्षा दीक्षा 2/65 200 2/2

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150