Book Title: Yog Granth Vyakhya Sangraha
Author(s): Kirtiyashsuri
Publisher: Suri Ramchandra Shatabdi Samiti
View full book text
________________ 58] [योगग्रन्थव्याख्यासंग्रहः | नाम नाम व्याख्या गाथा * = तपश्चरणाद्यनुष्ठानम् / उ.र. = दुर्गतिगर्तनिपतज्जन्तुजातधरणप्रवणपरिणामः / पं. 1/1 = दुर्गतिप्रपतत्प्राणिधारणाद्धर्म उच्यते / संयमादिर्दशविधः सर्वज्ञोक्तो विमुक्तये // 10 // * दुर्गतिप्रसृताञ्जन्तून् यस्माञ्जरयते ततः / धत्ते चैतान् शुभे स्थाने तस्माद्धर्म इति स्मृतः // यो.श. = दुर्गतौ प्रपतन्तमात्मानं धारयतीति धर्मः / ध्या. = दुर्गतौ प्रपन्तमात्मानं धारयतीति धर्मः उक्तं च- .. "दुर्गतिप्रसृताञ्जीवान् यस्माद्धारकः ततः / धत्ते चैतान् शुभे स्थाने तस्माद्धर्म इति स्मृतः // " ल.वि. 296 = धर्मपदार्थः द्विविध- संज्ञानयोगलक्षणः एकः, अन्यः पुण्यलक्षणः / प्र. 94 = प्रवचनम् / पं. 17/24 = प्रवृत्तिनिवृत्तिरूपः / शा.वा. . = यतोऽभ्युदय-निःश्रेयससिद्धिः सः / यो.शा. .. 1/52 = वचनाद्यदनुष्ठानमविरुद्धाद्यथोदितम् / / - मैत्र्यादिभावसंयुक्तं, तद्धर्म इति कीर्त्यते // 3 // ध. = शुभबन्धरूपः / यो.बि. = श्रुतचारित्रलक्षणः / अ. = सदाचाररूपः / यो.बि. 90 = सम्यग्दर्शनादिमोक्षबीजाधानम् / द्वा. 10/8 = सम्यग्दर्शनादिरूपः / पं. 2/2 = सर्वपुरुषार्थप्रथमस्थानोपन्यस्तः अत एव सर्वसमीहितसिद्ध्यवन्ध्यनिबन्धनः श्रुतचारित्राराधनारूपः, दुर्गतिप्रवृत्तजन्तुवारनिवारणकरणप्रवणः जीवपरिणतिविशेषरूपः / उ.प. 183 = स्वपरोपकारात्मकः / अ. * 2/5 = आत्मशुद्धस्वभावलक्षणाज्जायमाना क्षान्तिश्चन्दनस्येव शरीरस्य च्छेददाहादिषु सौरभादिस्वधर्मकल्पा परोपकारिणी सहजत्वेनावस्थिताऽविकारिणी / द्वा. 28/7 383 167 धर्मक्षमा

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150