Book Title: Yog Granth Vyakhya Sangraha
Author(s): Kirtiyashsuri
Publisher: Suri Ramchandra Shatabdi Samiti
View full book text
________________ 62] [ योगग्रन्थव्याख्यासंग्रहः | नाम व्याख्या गाथा = भवशतसमुपाचितकर्मवनगहनज्वलनकल्पमखिलतपः प्रकारप्रवरमान्तरतपः क्रियारूपं धर्मध्यानं शुक्लध्यानं च / अ. 5/2 = यत् स्थिरमध्यवसानं तद् ध्यानमभिधीयते / ध्या. 2 = विद्यमानक्लिष्टचित्तनिरोधलक्षणोपेक्षासंयमाद् युक्तः / उ.र. 190 = विशिष्टतरं साम्यम् / यो.शा. 4/112 = शुभैकालम्बनं चित्तं ध्यानमाहुर्मनीषिणः / स्थिरप्रदीपसदृशं सूक्ष्माभोगसमन्वितम् // यो.बि. 362 = सुदढप्पयत्तवावारणं णिरोहो व विज्जमाणाणं / झाणं करणाण मयं, ण उ चित्तणिरोहमित्तागं / गु. 1/55 = स्थिरमध्यवसानं यत्तद्ध्यानं चित्तमस्थिरम् // अध्या. = स्थिराध्यवसानरूपं धन॑ शुक्लं च / एकालम्बनसंस्थस्य सदृशप्रत्ययस्य च / 14 प्रत्ययान्तरनिर्मुक्त: प्रवाहो ध्यानमुच्यते // षो. 12/14 = अनालम्बनध्यानमोचनम्, 15/10 * परतत्त्ववेधकल्पः केवलप्रकाशः / षो. , 15/10 = पिंडस्थं च पदस्थं च रूपस्थं रूपवर्जितम् / चतुर्धा ध्येयमाम्नातं ध्यानस्यालम्बनं बुधैः // 8 // यो.शा. 7/8 16/1 ध्यानान्तरिकाः ध्येयम् नत्वा नमस्कारसहितम् 5/8 127 नम्रता नयः = तत्त्वतः स्वाभेदेनांतर्भूतध्यातृध्येयभावेन प्रणिधाय / उ.र. = नमस्कारश्च-पञ्चमङ्गलरूपस्तेन सहितं-संयुतम्, नमस्कारपाठं यावद्भवति, न परंतोऽपि, यत्प्रत्याख्यानम् तन्नमस्कारसहितमभिधीयते / पं. = औचित्येन नमनशीलता / यो.बि. = अनन्तधर्मात्मके वस्तुन्यपेक्षयैकधर्मावधारणम् इति नयसामान्यलक्षणम्, * यदवदाम सत्त्वासत्त्वाद्युपेतार्थेष्वपेक्षावचनं नयः / न विवेचयितुं शक्यं, विनाऽपेक्षां हि मिश्रितम् // त.उ. = सद्भावानयनहेतुराक्षेपणादिरूपः प्रकार इह नयः / यो.श. नयाः प्रापकाः कारकाः साधका निवर्तका निर्भासका उपलम्भका व्यञ्जका इत्यनर्थान्तरम्, 1/34 29

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150