Book Title: Yog Granth Vyakhya Sangraha
Author(s): Kirtiyashsuri
Publisher: Suri Ramchandra Shatabdi Samiti
View full book text
________________ 66] नाम 411 निश्चयतः निश्चयनयः निश्रा निषेधिकीसा. निष्पन्नयोगचिह्नम् [योगग्रन्थव्याख्यासंग्रहः व्याख्या गाथा | = कर्तव्यैकाग्रपरिणामः / यो.बि. = निश्चयेन-अक्षेपफलं नियमफलं वाऽङ्गीकृत्य / यो.श. = जो णिच्छओ पवट्टइ, हेउसरूवावाबंधपडिपुण्णो / सो णिच्छयओ णेओ, वायामित्तेण इअरो उ // गु. 1/38 = रागः, * एषोऽनुवर्तितः सन् मह्यमाहारादिकं दास्यतीत्येषाऽपेक्षा लञ्चोपजीवनस्वभावा निश्रा / गु. 2/63 = निषेधेन-असंवृत्तगात्रवेष्टानिवारणेन निर्वृत्ता तत्प्रयोजना वा या शय्यादिप्रवेशक्रिया सा / पं. 12/2 = निषेधेन निर्वृता / सा. = पापकर्मनिषेधक्रियागोचरा / सा. = मैत्र्यादियुक्तं विषयेष्वचेतः प्रभाववद्धैर्यसमन्वितं च / = मैत्र्यादियुक्तं विषयेष्वचेतः प्र द्वन्द्वैरधृष्यत्वमभीष्टलाभः जनप्रियत्वं च तथा परं स्यात् // दोषव्यपायः परमा च तृप्तिरौचित्ययोगः समता च गुर्वी / वैरादिनाशोऽथ ऋतम्भरा धीनिष्पन्नयोगस्य तु चिह्नमेतत् / / यो.दृ. = सर्वत्राऽतत्त्वाभिनिवेशाद्वन्ध्यक्रियासम्पन्नः / यो.बि. = एकार्थः परिणामो भवति निसर्गः स्वभावश्च // 223 // प्रश. 223 = गुर्वाधुपदेशरहितस्वभावः / त.उ. 1/3 = निसर्गः परिणामः स्वभावः अपरोपदेश इत्यनर्थान्तरम् / त.भा. 1/3 = अपगतरामणीयकम् / त.उ. का. 1/15 = परमारथचिन्तारूपा / यो.बि. 308 = निगमेषु येऽभिहिताः शब्दास्तेषामर्थः शब्दार्थपरिज्ञानं च देशसमग्रगाही नैगमः / त.भा. 1/35 = नेमित्तिओ निमित्तं कजंमि पउंजए निउणं, * त्रिकालज्ञानवेत्ता / स.स. = जातिप्रवृत्तिनिमित्तिका संज्ञा / त.उ. 1/35 = द्विज-क्षत्रिय-विट्-शूद्राणां स्ववृत्त्यनुष्ठानम् / श्रा... 325 = सद्विचारः / शा.वा. 450 निष्फलारम्भसङ्गतः निसर्गः निस्सारम् नीतिः नैगमः नैमित्तिकः नैमित्तिकीसंज्ञा न्यायः

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150