________________ 62] [ योगग्रन्थव्याख्यासंग्रहः | नाम व्याख्या गाथा = भवशतसमुपाचितकर्मवनगहनज्वलनकल्पमखिलतपः प्रकारप्रवरमान्तरतपः क्रियारूपं धर्मध्यानं शुक्लध्यानं च / अ. 5/2 = यत् स्थिरमध्यवसानं तद् ध्यानमभिधीयते / ध्या. 2 = विद्यमानक्लिष्टचित्तनिरोधलक्षणोपेक्षासंयमाद् युक्तः / उ.र. 190 = विशिष्टतरं साम्यम् / यो.शा. 4/112 = शुभैकालम्बनं चित्तं ध्यानमाहुर्मनीषिणः / स्थिरप्रदीपसदृशं सूक्ष्माभोगसमन्वितम् // यो.बि. 362 = सुदढप्पयत्तवावारणं णिरोहो व विज्जमाणाणं / झाणं करणाण मयं, ण उ चित्तणिरोहमित्तागं / गु. 1/55 = स्थिरमध्यवसानं यत्तद्ध्यानं चित्तमस्थिरम् // अध्या. = स्थिराध्यवसानरूपं धन॑ शुक्लं च / एकालम्बनसंस्थस्य सदृशप्रत्ययस्य च / 14 प्रत्ययान्तरनिर्मुक्त: प्रवाहो ध्यानमुच्यते // षो. 12/14 = अनालम्बनध्यानमोचनम्, 15/10 * परतत्त्ववेधकल्पः केवलप्रकाशः / षो. , 15/10 = पिंडस्थं च पदस्थं च रूपस्थं रूपवर्जितम् / चतुर्धा ध्येयमाम्नातं ध्यानस्यालम्बनं बुधैः // 8 // यो.शा. 7/8 16/1 ध्यानान्तरिकाः ध्येयम् नत्वा नमस्कारसहितम् 5/8 127 नम्रता नयः = तत्त्वतः स्वाभेदेनांतर्भूतध्यातृध्येयभावेन प्रणिधाय / उ.र. = नमस्कारश्च-पञ्चमङ्गलरूपस्तेन सहितं-संयुतम्, नमस्कारपाठं यावद्भवति, न परंतोऽपि, यत्प्रत्याख्यानम् तन्नमस्कारसहितमभिधीयते / पं. = औचित्येन नमनशीलता / यो.बि. = अनन्तधर्मात्मके वस्तुन्यपेक्षयैकधर्मावधारणम् इति नयसामान्यलक्षणम्, * यदवदाम सत्त्वासत्त्वाद्युपेतार्थेष्वपेक्षावचनं नयः / न विवेचयितुं शक्यं, विनाऽपेक्षां हि मिश्रितम् // त.उ. = सद्भावानयनहेतुराक्षेपणादिरूपः प्रकार इह नयः / यो.श. नयाः प्रापकाः कारकाः साधका निवर्तका निर्भासका उपलम्भका व्यञ्जका इत्यनर्थान्तरम्, 1/34 29