Book Title: Yog Granth Vyakhya Sangraha
Author(s): Kirtiyashsuri
Publisher: Suri Ramchandra Shatabdi Samiti

View full book text
Previous | Next

Page 66
________________ द्रव्यास्त्रवः] [57 / नाम .. व्याख्या गाथा द्रव्यास्रवः द्रव्येन्द्रियाणि द्वन्द्वसहिष्णुता द्वादशाङ्गम् द्विजाः द्वेषः = आत्मसमवेताः पुद्गला अनुदिता रागादिपरिणामेन / त.उ. 1/5 = स्पर्शेन्द्रियाद्याकारपरिणतानि पुद्गलद्रव्याणि / यो.शा. 4/34 = निरुपक्रमक्लिष्टकर्मोदयापतितानामिष्टवियोगानिष्टसम्प्रयोगादीनां व्यसनानां सम्यक् सहनभावः / यो.बि. = विधिनिषेधविधया स्वसमयपरसमयप्रज्ञापनाविधया वा शुभाशुभसर्वप्रवादमूलत्वम् / ध.प. = लब्धदीक्षानामकद्वितीयजन्मानः मुनयः / यो.बि. = अप्रीतिलक्षणः / यो.श. = अप्रीतिलक्षणः / श्रा. = ईर्ष्या रोषो दोषो द्वेषः परिवादमत्सरासूयाः / वैरप्रचण्डनाद्यनेके द्वेषस्य पर्यायाः // 19 // * क्रोधो मानश्च पुनद्वेष इति समासनिर्दिष्टः // 32 // प्रश. * = उपशमत्यागात्मको विकारः / गु. = उपश्रा / ध.प. = तत्रैवाग्निज्वालाकल्पमात्सर्यापादनाद् द्वेष इति / ध. = दुःखांगानां दुःखकारणानां निन्दनं दुःखाभिज्ञस्य तदनुस्मृतिपूर्वकं विगर्हणं द्वेषः / द्वा. 25/19 = द्विष्यतेऽनेनेति, द्वेषवेदनीयं कर्म-आत्मनः क्वचिदप्रीतिपरिणामापादनात्, * द्वेषणं द्वेषः, * द्वेषवेदनीयकर्मापादितो भावोऽप्रीतिपरिणाम एव / पञ्च. [ध] = ध्यान्धीकरणम् / गु. 2/115 = धर्मधनलब्धा / यो.बि. 140 = सौभाग्यादेयतादिना धनार्हः / यो.बि. 187 = धर्मधनलब्धारः / ध.प. 17 = भावधनलब्धारः / पं. 2/34 = कर्मानुपादाननिर्जरणलक्षणः / अ. 13/1 = कुशलानुष्ठानम् / उ.र. 23 जीवपर्यायः / अ. 30/6 धन्धणम् धन्यः धर्मः

Loading...

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150