________________ द्रव्यास्त्रवः] [57 / नाम .. व्याख्या गाथा द्रव्यास्रवः द्रव्येन्द्रियाणि द्वन्द्वसहिष्णुता द्वादशाङ्गम् द्विजाः द्वेषः = आत्मसमवेताः पुद्गला अनुदिता रागादिपरिणामेन / त.उ. 1/5 = स्पर्शेन्द्रियाद्याकारपरिणतानि पुद्गलद्रव्याणि / यो.शा. 4/34 = निरुपक्रमक्लिष्टकर्मोदयापतितानामिष्टवियोगानिष्टसम्प्रयोगादीनां व्यसनानां सम्यक् सहनभावः / यो.बि. = विधिनिषेधविधया स्वसमयपरसमयप्रज्ञापनाविधया वा शुभाशुभसर्वप्रवादमूलत्वम् / ध.प. = लब्धदीक्षानामकद्वितीयजन्मानः मुनयः / यो.बि. = अप्रीतिलक्षणः / यो.श. = अप्रीतिलक्षणः / श्रा. = ईर्ष्या रोषो दोषो द्वेषः परिवादमत्सरासूयाः / वैरप्रचण्डनाद्यनेके द्वेषस्य पर्यायाः // 19 // * क्रोधो मानश्च पुनद्वेष इति समासनिर्दिष्टः // 32 // प्रश. * = उपशमत्यागात्मको विकारः / गु. = उपश्रा / ध.प. = तत्रैवाग्निज्वालाकल्पमात्सर्यापादनाद् द्वेष इति / ध. = दुःखांगानां दुःखकारणानां निन्दनं दुःखाभिज्ञस्य तदनुस्मृतिपूर्वकं विगर्हणं द्वेषः / द्वा. 25/19 = द्विष्यतेऽनेनेति, द्वेषवेदनीयं कर्म-आत्मनः क्वचिदप्रीतिपरिणामापादनात्, * द्वेषणं द्वेषः, * द्वेषवेदनीयकर्मापादितो भावोऽप्रीतिपरिणाम एव / पञ्च. [ध] = ध्यान्धीकरणम् / गु. 2/115 = धर्मधनलब्धा / यो.बि. 140 = सौभाग्यादेयतादिना धनार्हः / यो.बि. 187 = धर्मधनलब्धारः / ध.प. 17 = भावधनलब्धारः / पं. 2/34 = कर्मानुपादाननिर्जरणलक्षणः / अ. 13/1 = कुशलानुष्ठानम् / उ.र. 23 जीवपर्यायः / अ. 30/6 धन्धणम् धन्यः धर्मः