________________ 52] [ योगग्रन्थव्याख्यासंग्रहः / नाम व्याख्या गाथा त्रैलोक्यगुरवः दया 7/27 211 12/13 दयालवः दयालुत्वम् दर्पिकप्रतिसेवा दर्शनगुणाः दर्शनप्रतिमा 131 517 दर्शनमोहनीयम् 10/4 15 ___69 1/20 दशवैकालिकम् दशाश्रुतस्कंधः शास्त्रस्वर्णशोधनकारिणीभिः कषच्छेदतापलक्षणाभिः परिशुद्धम् / षो. = त्रैलोक्यवासिसत्त्वेभ्यो गृह्णन्ति शास्त्रार्थमिति / पञ्च. [द] = ज्ञानसाध्या / द्वा. = प्रकृत्या क्लिष्टपापाभावेन / यो.दृ. = निरुपधिपरदुःखप्रहाणेच्छा / द्वा. = रागद्वेषाभ्यां सहिता या सा / उ.र. = सम्यक्त्वहेतवो जिनयात्रादिमहामहरूपाः / उ.प.. = सुस्सूस धम्मराओ गुरुदेवाणं जहासमाहीए।। वेयावच्चे नियमो दंसणपडिमा भवे एसा // 4 // विं. __ = दर्शनं सम्यग्दर्शनम्, तन्मोहयतीति / श्रा. = दृश्यतेऽनेनेति दर्शनं-दर्शनप्रभावकं सम्मत्यादिः / सा. = दश विकाले पुत्रहिताय स्थापितान्यध्ययानि / त.उ. = पूर्वेभ्य आनीय सङ्घसन्ततिहिताय स्थापितान्यध्ययानि दशा उच्यन्ते, * दशा इति व्यवस्थावचनः शब्दः काचित्प्रतिविशिष्टावस्था यतीनां यासु वर्ण्यते ता दशा इति / त.उ. = प्रतिग्रहीतर्यनसूया, त्यागेऽविषादः, अपरिभाविता, दित्सतो ददतो दत्तवतश्च प्रीतियोगः, कुशलाभिसन्धिता, दृष्टफलानपेक्षिता, निरुपधत्वम्, अनिदानत्वमिति / त.भा. = अन्नपानवस्त्रादिवितरणम् / षो. = पात्रेषु द्रव्यविश्राणनम् / यो.शा. = प्रासुकैषणीयवस्त्रपात्रान्नपानादीनां सङ्घादिभ्यो वितरणम् / पं. = स्वद्रव्यस्यानुजिघृक्षया हि परार्पणम् दानम् / अ.म. = अङ्कपातादिना परायत्तशरीरता / यो.शा. = अविद्यामलभवाधिकारः / यो.दृ. = दिक्खा मुंडणमेत्थं तं पुण चित्तस्स होइ विण्णेयं / पं. 1/20 दातृविशेषः 7/34 दानम् 6/6 2/31 2/36 दास्यम् दिदृक्षा दीक्षा 2/65 200 2/2