________________ दीक्षा (सामान्यबीजा.)] / नाम . व्याख्या गाथा 1/148 28/1 12/2 20 दीक्षा (सामान्यबीजा.) = द्रव्यसम्यक्त्वादिक्रमेणासद्ग्रहपरित्यागधार्मिकजनानुराग विहितानुष्ठानाहितक्षयोपशमज्ञानावरणविगमबोधिवृद्ध्यादि गुणप्राप्तिपूर्वं परमदीक्षाप्राप्तिहेतुरूपा / गु. दीक्षा = दीक्षा हि श्रेयसो दानादशिवक्षपणात्तथा / सा ज्ञानिनो नियोगेन ज्ञानिनिश्रावतोऽथवा // 1 // द्वा. = श्रेयोदानाद्-अशिवक्षपणाच्च सतां दीक्षा मता / षो. = सर्वसत्त्वाभयप्रदानेन भावसत्रम् / पं.व. दीक्षादातागुरुः = प्रव्रज्यार्हगुणविधिप्रव्रजितो गुरुकुलाश्रितो नित्यम् / अक्षतशीलः शान्तः तत्त्वज्ञोऽवगतसूत्रार्थः // 18 // प्रवचनवात्सल्ययुतः सत्त्वहितरतोऽनुवर्त्तको धीरः / गुर्वनुमतपदनिष्ठो धर्मकथाकृज्जनादेयः // 19 // अविषादी परलोके स्थिरहस्तोपकरणोपशमलब्धिः / कलिदोषान्मूलगुणैरेकादिगुणोज्झितोऽपि गुरुः // 20 // मार्ग. दीक्षायोग्यः उत्पन्नमार्यदेशे जातिकुलविशुद्धमल्पकर्मणाम् / कृषतरकषायहासं कृतज्ञमविरूद्धकार्यकरम् // 22 // मरणनिमित्तं जन्म श्रीश्चपला दुर्लभं च मनुजत्वम् / न परनिमित्तं निजसुखमिति चिन्तोत्पन्नवैराग्यम् // 23 // कालपरिहाणिदोषानिर्दिष्टैकादिगुणविहीनमपि / बहुगुणयुतमाचार्या दीक्षायोग्यं जनं ब्रुवते // 24 // मार्ग. दीक्षारागः .. = श्रद्धा-विघ्नाभाव-चित्तदायरूपम् / पं. दीक्षितः = परार्थोद्यतः / अ. दीक्षोचितः = शेषगुणवैकल्येऽपि संसारविरक्त एवात्राधिकारी / षो. = क्षीणविभवत्वादैन्यं प्राप्ताः / पं. = सदैवाकल्याणदर्शी / यो.दृ. = सदैवादृष्टकल्याणः / द्वा. = सदैवादृष्टकल्याणः / यो.बि. = अल्पसत्त्वः / पं.व. = क्षीणसकलपुरुषार्थशक्तयः / यो.बि. दीप्रादृष्टिः = प्राणायामवती दीप्रा, न योगोत्थानवत्यलम् / तत्त्वश्रवणसंयुक्ता, सूक्ष्मबोधविवर्जिता // 57 // यो.दृ. 2/7 28/4 12/5 9/6 दीन: 76 10/5 87 218