Book Title: Yog Granth Vyakhya Sangraha
Author(s): Kirtiyashsuri
Publisher: Suri Ramchandra Shatabdi Samiti
View full book text
________________ 10] [योगग्रन्थव्याख्यासंग्रहः नाम व्याख्या गाथा * अपायोऽपगमः, अपनोदः, अपव्याधः, अपेतमपगतमपविद्धमनुत्यमित्यनर्थान्तरम् / त.भा. 1/15 = अपायमाहुः कर्मैव निरपायाः पुरातनम् / पापशयकरं चित्रं निरुपक्रमसंज्ञकम् // यो.बि. 373 अपायविचयः = आस्रवविकथागौरवपरीषहाद्यैरपायस्तु विचयः / प्रश. 248 = रागद्वेषकषायाद्यैर्जायमानान् विचिन्तयेत् / यत्रापायांस्तदपायविचयध्यानमिष्यते // 10 // यो.शा. 10/10 अपुनर्बन्धकः = य इह परिणामादिभेदादपनर्बन्धकत्वेन तांस्तान कर्मपुद्गलान् बध्नाति स तत्क्रियाविष्टो ऽप्यपुनर्बन्धक उत्कृष्टस्थितेः / यो.श. * पावं न तिव्वभावा कुणइ, ण बहुमण्णई भवं घोरं / उचियट्ठिइं च सेवइ सव्वत्थ वि अपुणबंधो त्ति // 13 // यो.श. 13 = शुक्लपक्षेन्दुवत्प्रायो वर्धमानगुणः स्मृतः / भवाभिनन्दिदोषाणामपुनर्बन्धको व्यये // द्वा. 14/1 = एकदापि न बन्धो-मोहनीयकर्मोत्कृष्टस्थितिबन्धनं यस्य सः / पं. 2/44 = ग्रन्थिप्रदेशगतः सन् पुनरुत्कृष्टस्थित्यबन्धौपयिकयोग्यतावान् / उ.र. 22 = उत्कृष्टां कर्मस्थिति तथा अपुनर्बन्धकत्वेन यः क्षपयति सः / पञ्च. 5 अपुनःकरणसंगतः ____ = 'न पुनरकरणीयं करिष्यामि' इति निश्चयसमन्वितः / सा. 22 अपुष्टालम्बनम् = शठतया स्वमतिमात्रोत्प्रेक्षितम् / गु. 1/120 अपूर्वकरणम् = अपूर्वपरिणामः शुभोऽनादावपि भवे तेषु-तेषु धर्मस्थानेषु वर्तमानस्य तथाऽसंजातपूर्वो ग्रन्थिभेदादिफलः / यो.दृ. .. अपूर्वधरणम् = स्वसमानाधिकरणतत्समानविषयकज्ञानाऽप्रयोज्यं ज्ञानग्रहणम् / सा. अपेक्षा = अनानन्दः, औत्सुक्यदु:खत्वात् / पञ्च. = इहलोकपरलोकफलस्पृहानुरूपा / यो.बि. अपोह: = उक्ति-युक्तिभ्यां विरुद्धार्थाद् हिंसादिकात् प्रत्यपायसम्भावनया व्यावर्त्तनम्, * विशेषज्ञानम् / यो.शा. 1/51

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150