Book Title: Yog Granth Vyakhya Sangraha
Author(s): Kirtiyashsuri
Publisher: Suri Ramchandra Shatabdi Samiti
View full book text
________________ आज्ञाबाह्याः] [17 नाम .. व्याख्या गाथा तक AUo 9/4 आज्ञाबाह्याः = सूत्रविषयस्वतन्त्रविश्वासाऽप्रयोज्यप्रवृत्तिकाः / उ.र. = स्वेच्छामात्रप्रवृत्ताः / उ.र. आज्ञाविचयः = आज्ञां यत्र पुरस्कृत्य सर्वज्ञानामबाधिताम् / तत्त्वतश्चिन्तयेदस्तिदाज्ञाध्यानमुच्यते / / 8 / / यो.शा. 10/8 = आप्तवचनं प्रवचनं चाज्ञाविचयस्तदर्थनिर्णयनम् / प्रश. 247 आज्ञाशुद्धो भावः = यथावद्भगवदुपदेशपालनप्रभवतया प्रशस्ततामासादयन् भाव:-अध्यवसायः // सा. आतङ्कः ___ = सद्योघाती रोगः / पञ्च. आत्मज्ञानम् . = नात्मनः कर्मभूतस्य पृथक् किञ्चित्, अपि त्वात्मनश्चिद्रूपस्य स्वसंवेदनमेव, नातोऽन्यदात्मज्ञानं नाम / यो.शा. 4/3 आत्मपरिणतज्ञानम् = पातादिपरतन्त्रस्य तदोषादावसंशयम् / अनर्थाद्याप्तियुक्तं चात्मपरिणतिमन्मतम् // 4 // अ. = आत्मनः-स्वस्य परिणामोऽर्थानर्थप्रतिभासात्मा विद्यते यत्र तत्, आत्मनः जीवस्य परिणामोऽनुष्ठानविशेषसंपाद्यो विद्यते यत्रेति नये सम्यक्त्वलाभप्रयोज्यवस्तुविषयतावत्त्वमर्थो लभ्यते / द्वा. आत्मलब्धिक: = स्वाजितलाभान्तरायकर्मक्षयोपशमेप्येव, न तु परसाहाय्यादिना लब्धि-भक्तादिलाभो यस्यासावात्मलब्धिकः, * आत्ता-स्वीकृता लब्धिर्भक्कादिप्राप्त्यनुकूला शक्तिर्येन स आत्तलब्धिको वा, * आप्ता-प्राप्ता लब्धिर्येन स आप्तलब्धिको वा / सा. आत्मस्वभावदर्शनम् = निखिलपरद्रव्यव्यावृत्तस्वत्वरूपस्य विगलितवेद्यान्तरानुभवः / उ.र. आत्मस्वरूपम् = आयसरूवं णिच्चं अकलंकं नाणदंसणसमिद्धं / णियमेणोवादेयं जं सुद्धं सासयं ठाणं // 200 / उ.र. आत्मा = अतति सततं गच्छतीति-आत्मा-प्राणी / अ. 10/5 आदरः = इष्टाप्तौ यत्नातिशयः / द्वा. 23/24 आदाननिक्षेपणासमितिः = रजोहरणपात्रचीवरादीनां पीठफलकादीनां चावश्यका) निरीक्ष्य प्रमृज्य चादाननिक्षेपौ आदाननिक्षेपणासमितिः / त.भा. 9/5 6/2 200

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150