Book Title: Yog Granth Vyakhya Sangraha
Author(s): Kirtiyashsuri
Publisher: Suri Ramchandra Shatabdi Samiti

View full book text
Previous | Next

Page 41
________________ 32] [ योगग्रन्थव्याख्यासंग्रहः नाम व्याख्या गाथा काययोगप्रधाना पूजा = सव्वगुणाहिगविसया नियमुत्तमवत्थुदाणपरिओसा। कायकिरियापहाणा समंतभद्दा पढमपूया // 3 // विं. 8/3 कायवासितप्रायम् = सम्मूछेनजप्रवृत्तितुल्यकायचेष्टितप्रायं मानसोपयोगशून्यत्वात् / / यो.वि. कायव्युत्सर्गाध्ययनम् = कृतस्य पापस्य यत्र स्थानमौनध्यानरूपकायत्यागेन विशुद्धिराख्यायते सः / त.उ. कायोत्सर्गः कायस्य शरीरस्य स्थान-मौन-ध्यानक्रियाव्यतिरेकेणान्यत्रोच्छासितादिभ्यः / क्रियान्तराध्यासमधिकृत्य य उत्सर्गस्त्यागो 'नमो अरहंताणं' इति वचनात् प्राक् स कायोत्सर्गः / यो.शा. 3/129 कारकसम्यक्त्वम् ___= यद्यथा भणितं सूत्रेऽनुष्ठानं तत्तथा करोति सति यस्मिन् सम्यग्दर्शने परमशुद्धिरूपे कारकं तत्तु कारयतीति कारकम् / श्रा. 50 कारणम् __ = करणं ति परिणामो / वि. . 6/7 कारुण्यम् = कारुण्यमनुकम्पा दीनानुग्रह इत्यनर्थान्तरम् / त.भा. कार्मिकीबुद्धिः = उवओगदिट्ठसारा कम्मपसंगपरिघोलणविसाला / ___साहुक्कारफलवई कम्मसमुत्था हवइ बुद्धि // 46 // उ.प. कालः = कलनं कालः कलासमूहो वा कालः / ध्या. = चरमपुद्गलपरावर्त्तलक्षणः तथाभव्यत्वपरिपाकतो बीजाधानादिषु स्यादपि कालः / उ.र. कीतिः = दानपुण्यफला / श्रा. = बहुजनकृतगुणप्रवादरूपा / षो. 12/9 = स्वगतश्लाघा / सा. = स्वचित्तसंतोषजननसौभाग्यादिवृद्धिः / यो.बि. कुगतयः = नारकतिर्यक्कुनरकुदेवत्वलक्षणदुर्गतयः / अ. कुग्रहः = शास्त्रबाधिताभिनिवेशः / अ. कुग्रहहताः = शाक्यादिकुदृष्टिसृष्टिमहावासनामलमलिनस्वान्तस्य जीवस्य हेतुयुक्तिस्पष्टदृष्टान्तशतसहस्रैरपि नीलीरक्तवासोवद्बहुशोऽपि प्रक्षाल्यमानस्य तत्तत्संस्कारानुवर्तनरूपः कुत्सितो ग्रहः 52

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150