Book Title: Yog Granth Vyakhya Sangraha
Author(s): Kirtiyashsuri
Publisher: Suri Ramchandra Shatabdi Samiti
View full book text
________________ 44] [ योगग्रन्थव्याख्यासंग्रहः नाम व्याख्या गाथा जगद्वान्धवः जघन्याराधक: 125 जडा: जनप्रियकरम् जनप्रियत्वम् जन्म जरा 397 - 79 जाड्यत्वम् जातकल्पः जाताजातकल्पौ [ज] = जगतो-भव्यलोकस्य, हितप्रवर्तकऽहितनिवर्तकतया बान्धव इव बान्धवः / सा. 101 = तेऊलेसाए जे, अंसा अह ते उ जे परिणमित्ता / मरइ तओऽवि हु णेओ, जहण्ण माराहओ इत्थ // 1696 / / पं.व. 1696 = विशिष्टोहवैकल्येनोक्तमात्रग्राहिणः / पं. 17/42 = लोकसंतोषहेतुः / यो.बि. = शिष्टलोकवल्लभभावः / यो.बि. = प्रादुर्भावलक्षणम् / यो.दृ. = वयोहानिलक्षणा / श्राः = वयोहान्यात्मिका / यो.दृ. = ज्ञानावरणकर्मोदयजनितत्वम् / गु. 1/125 = गीतार्थसाधुसम्बन्धित्वाद् गीतार्थो यो विहारः सः / पं. 11/30 = गीअत्थ जायकप्पो, अग्गीओ खलु भवे अजाओ उ / 1329 = सर्वोपाधिविशुद्धः / यो.बि. = जन्मप्रभृत्येव नयनव्यापारविकलजनः / उ.र. = अथ कोऽस्यार्थः इति ज्ञातुमिच्छा जिज्ञासा / ल. वि. = अस्य कथमेतदेवम् इति / यो.. = किं तत्त्वमिति जिज्ञासा या सर्वत्राग्रहं विना / ब्र.सि. = योगमार्ग ज्ञातुमिच्छा / यो.बि. = विगतासत्यवादकारणः / पं. = निगृहीतहषीकाः / यो.बि. 118 = दुरन्तरागाद्यन्तरवैरिवारजेता / उ.प. = भगवन्तोऽर्हन्तः सर्वथा निवृत्तरागद्वेषमोहमालिन्या ____ मानवविशेषाः / उ.प. = मनःपर्यायज्ञानिनः अवधिसम्पन्नाश्चतुर्दशपूर्वधरा नवपूर्वधराश्च / पं.व. = रागद्वेषकषायेन्द्रियपरीषहोपसर्गघातिकमजेतृत्वाज्जिनाः। . ल.वि. पं.व. जात्यः 241 77 जात्यन्धः जिज्ञासा rwW 101 जितरागद्वेषः जितेन्द्रियाः जिनः 436 * 131

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150