________________ 44] [ योगग्रन्थव्याख्यासंग्रहः नाम व्याख्या गाथा जगद्वान्धवः जघन्याराधक: 125 जडा: जनप्रियकरम् जनप्रियत्वम् जन्म जरा 397 - 79 जाड्यत्वम् जातकल्पः जाताजातकल्पौ [ज] = जगतो-भव्यलोकस्य, हितप्रवर्तकऽहितनिवर्तकतया बान्धव इव बान्धवः / सा. 101 = तेऊलेसाए जे, अंसा अह ते उ जे परिणमित्ता / मरइ तओऽवि हु णेओ, जहण्ण माराहओ इत्थ // 1696 / / पं.व. 1696 = विशिष्टोहवैकल्येनोक्तमात्रग्राहिणः / पं. 17/42 = लोकसंतोषहेतुः / यो.बि. = शिष्टलोकवल्लभभावः / यो.बि. = प्रादुर्भावलक्षणम् / यो.दृ. = वयोहानिलक्षणा / श्राः = वयोहान्यात्मिका / यो.दृ. = ज्ञानावरणकर्मोदयजनितत्वम् / गु. 1/125 = गीतार्थसाधुसम्बन्धित्वाद् गीतार्थो यो विहारः सः / पं. 11/30 = गीअत्थ जायकप्पो, अग्गीओ खलु भवे अजाओ उ / 1329 = सर्वोपाधिविशुद्धः / यो.बि. = जन्मप्रभृत्येव नयनव्यापारविकलजनः / उ.र. = अथ कोऽस्यार्थः इति ज्ञातुमिच्छा जिज्ञासा / ल. वि. = अस्य कथमेतदेवम् इति / यो.. = किं तत्त्वमिति जिज्ञासा या सर्वत्राग्रहं विना / ब्र.सि. = योगमार्ग ज्ञातुमिच्छा / यो.बि. = विगतासत्यवादकारणः / पं. = निगृहीतहषीकाः / यो.बि. 118 = दुरन्तरागाद्यन्तरवैरिवारजेता / उ.प. = भगवन्तोऽर्हन्तः सर्वथा निवृत्तरागद्वेषमोहमालिन्या ____ मानवविशेषाः / उ.प. = मनःपर्यायज्ञानिनः अवधिसम्पन्नाश्चतुर्दशपूर्वधरा नवपूर्वधराश्च / पं.व. = रागद्वेषकषायेन्द्रियपरीषहोपसर्गघातिकमजेतृत्वाज्जिनाः। . ल.वि. पं.व. जात्यः 241 77 जात्यन्धः जिज्ञासा rwW 101 जितरागद्वेषः जितेन्द्रियाः जिनः 436 * 131