Book Title: Yog Granth Vyakhya Sangraha
Author(s): Kirtiyashsuri
Publisher: Suri Ramchandra Shatabdi Samiti
View full book text
________________ 48] [योगग्रन्थव्याख्यासंग्रहः नाम व्याख्या गाथा = परमार्थभावनारूपम् / यो.बि. 380 तत्त्वज्ञानम् = ऊहापोहविज्ञानशुद्धम् ‘इदमित्थमेव' इति निश्चयः / यो.शा. 1/51 तत्त्वतः = ऐदम्पर्यालोचनम् / यो.बि. तत्त्वदृशः = आगमप्रामाण्याभ्युपगन्तारः / षो. तत्त्वपरिज्ञानम् = आत्मादिवस्तुनः परिणामित्वादिस्वरूपावबोधः / अ. 10/8 तत्त्वम् = असाधारणधर्मः, तद्व्याख्यानमितरभेदगमकतयोपयुज्यते / 4/46 = जीवादिनवपदार्थस्वरूपनिरूपकः सर्वनयसंनिवेश: श्रीमदर्हद्धर्मः / स.स. 29 तत्त्वविद् = धर्माद्यतीन्द्रियार्थदर्शी / द्वा. 23/13 तत्त्वसंवेदनं ज्ञानम् = तत्त्वः परमार्थस्तत्सम्यक्प्रवृत्त्याद्युपहितत्वेन वेद्यते यस्मिंस्तत् / द्वा.. = स्वस्थवृत्तेः प्रशान्तस्य, तद्धेयत्वादिनिश्चयम् / ___ तत्त्वसंवेदनं सम्यग्-यथाशक्ति फलप्रदम् // 6 // अ. 9/6 तत्त्वसंवेदनानुगम् ___ = जीवादितत्त्वसम्यक्परिज्ञानानुगतम् / द्वा. 14/23 = जीवादितत्त्वसम्यक्परिज्ञानानुगतम् / यो.बि. ,. 214 तत्त्वसंसिद्धिः = आत्मादृष्टादिप्रतितिः / यो.बि. 64 तत्त्वाधिगमः = तत्त्वातत्त्वपरिच्छेदः / श्रा. तत्त्वाभिनिवेशः = वस्तुस्वरूपनिर्णयातिशयः / पं. 9/40 = विज्ञानोहापोहनुगमविशुद्धम् इदमित्थमेवेतिनिश्चयः / ल.वि. 147 = सम्यक्त्वाध्यवसायः, श्रद्धाभावात् / श्रा. = निश्चितप्रामाण्यकं तत्त्वज्ञानम् / षो. 11/4 तत्त्वार्थज्ञानम् आगमशुद्धोत्सर्गापवादादिप्रवृत्तिपरीक्षाक्षमसूक्ष्मप्रेक्षा / उ.र. 97 = तथाशब्दोऽवैतथ्यार्थे, गुरूदितेऽर्थे तथाकरणं तथाकारः / सा. 4 = सच्चत्तपच्चयटुं जं अट्ठे किर गुरूवइट्ठम्मि / रुइपुव्वं अभिहाणं लक्खिज्जइ सो तहक्कारो // 30 // सा. 30 तथाभव्यत्वम् = तहभव्वत्तं चित्तं अकम्मजं आयतत्तमिह णेयं / फलभेया तह कालाइयाणमक्खेवगसहावं // 999 // उ.प. 999 = भव्यत्वं नाम सिद्धिगमनयोग्यत्वमनादिपारिणामिको भावः, तथाभव्यत्वं चैतदेव कालनैयत्यादिना प्रकारेण वैचित्र्यमापन्नम् / / यो.बि. 274 तथाकारसा.

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150