Book Title: Yog Granth Vyakhya Sangraha
Author(s): Kirtiyashsuri
Publisher: Suri Ramchandra Shatabdi Samiti
View full book text
________________ 42] [ योगग्रन्थव्याख्यासंग्रहः | नाम व्याख्या गाथा * * * .. चारित्री चित्तम् चित्तस्थैर्यम् चित्तावस्थानम् ... * यथाशक्त्याचरणरूपम् चारित्रम्, 164 * शक्त्यनिगृहनेन संयमवीर्योल्लास एव हि चारित्रम्, 169 * . शक्त्यनिगूहनप्रयुक्तो योगानां स्थिरो भावः चारित्रम् न तु कायिकव्यापारप्रकर्ष एव / अ.म. 175 = मोक्षहेतुः / गु. 1/98 = सर्वविरतिरूपं पृथिव्यादिजीवरक्षणात्सप्तदशभेदम् / स.स. 10 = चरन्त्यनिन्दितमनेनेति चरित्रं क्षयोपशमरूपम्, तस्य भावश्चारित्रम्, * इहान्यजन्मोपात्ताष्टविधकर्मसञ्चयापचयाय चरणभावश्चरित्रमिति, / सर्वसावद्ययोगविनिवृत्तिरूपा क्रिया इत्यर्थः / ध्या.. = मग्गणुसारी सद्धो पण्णवणिज्जो कियापरो चेव / गुणरागी सक्कारंभसंगओ तह य चारित्ती // 15 // यो.श. = यत् चलमध्यवसानं तच्चित्तम् / ध्या. = आनन्दसमाधिबीजम् / यो.श. = चित्तस्य मनसः अवस्थानं चित्तावस्थानं अवस्थिति:__ अवस्थानम्-निष्प्रकम्पतया वृत्तिरियर्थः / ध्या. . . = अनुप्रेक्षाभावनारहिता मनश्चेष्टा सा / ध्या. = आगामिनो वस्तुन एवं निष्पत्तिर्भवत्यन्यथा नेत्याकारम् / त.उ. 1/13 = वस्तु-आकांक्षारूपेण महावाक्यार्थेन जनितं, सूक्ष्मबुद्धिगम्यया युक्त्या सप्तभङ्ग्यात्मकेन स्याद्वादेन संगतम्, ज्ञानमम्भसि तैलबिन्दुरिव प्रवर्धमानम् / द्वा. 2/12 = महावाक्यार्थजं यत्तु, सूक्ष्मयुक्तिशतान्वितम् / तद् द्वितीयं जले तैल-बिन्दुरीत्या प्रसृत्वरम् // 66 // अ.उ. 1/66 = नयप्रमाणसूक्ष्मयुक्तिचिन्तानिवृत्तम्, 10/12 * क्षीररसास्वादतुल्यम्, 10/13 * यत्तु महावाक्यार्थजमतिसूक्ष्मसुयुक्तिचिन्तयोपेतम् / / उदक इव तैलबिन्दुर्विसपि चिन्तामयं तत्स्यात् // 8 // षो. 11/8 = अन्तःकरणम् / शा.वा. 568 = जीवप्रदेशपरिस्पन्दलक्षणाः / यो.बि. 406 = भुवनगुरुरयं वन्दनीयः सताम्, एतदेव सत् तत्त्वम्, . सैषा गुणज्ञता, महाकल्याणमेतत्, दुःखाचलवज्रम्, m. चिन्ता चिन्ताज्ञानम् चेतः चेष्टाः चैत्यवन्दनम्

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150