Book Title: Yog Granth Vyakhya Sangraha
Author(s): Kirtiyashsuri
Publisher: Suri Ramchandra Shatabdi Samiti

View full book text
Previous | Next

Page 50
________________ ग्रन्थिभेदः] [41 नाम .. व्याख्या गाथा 147 31 चतुष्पर्वी चरमः 96 ग्रन्थिभेदः = नियमत एवापार्द्धपुद्गलपरावर्त्ताधिकसंसारच्छेदी / षो. 11/15 = भूतावेशः / यो.बि. 60 ग्रहणम् = अपूर्वपठनम् / गु. 2/252 = शास्त्रार्थमात्रोपादानम् / ल.वि. ग्राहणाकुशलः = क्रियाकलापशिक्षणनिपुणः / पं.व. [घ] घातिकर्म = घातयति जीवगुणान्नाशयतीत्येवंशीलं घाति, क्रियते इति कर्म, घाति च तत्कर्म चेति घातिकर्म / अ. 30/1 - [च] चङ्क्रमणम् = गमनम्, युगमात्रावनिप्रलोकनपुरःसराद्रुतगमनम् / गु. 3/137 चतुर्विंशतिस्तवाध्ययनम् = चतुर्विंशतीनां पूरणस्यारादुपकारिणो यत्र स्तवः शेषाणां च तीर्थकृतां तद् / त.उ. 1/20 * = अष्टमी-चतुर्दशी-पूर्णिमा-ऽमावस्यालक्षणा / यो.शा. 3/85 = अपश्चिमः / यो.बि. चरित्रम् = चरति-मोक्षं प्रति याति येन तच्चरित्रम् / पं. 5/2 चारित्रपरिणाम: = दुर्ध्याननिषेधसद्ध्यानादराप्रमादप्रधानत्वरूपः / उ.र. 83 चारित्रमोहनीयम् = चारित्रं विरतिरूपम् तन्मोहयतीति / श्रा. 15 चारित्रम् = अशठभावेन यथाशक्त्याचरणम् / गु. 1/124 = अष्टप्रवचनमातृपरिपालनरूपम् / गु. 4/67 = क्रियाकलापः / सा. = चर्यते निवृत्ताश्रवेनात्मनेति चारित्रम् / गु. 4/53 = चारित्रं स्थिरतारूपम्...। ज्ञा. 3/8 = प्रेक्षादिव्यापाराभिव्यङ्ग्यश्चारित्रमोहकर्मक्षयक्षयोपशम-उपशमोपनीतः 133 परिणामविशेषः, 141 * शुद्धोपयोगलक्षणं चारित्रम्, 141 * संयमे प्रयत्न एव चारित्रम्, "माणुसत्तं सुई सद्धा संजमंमि 143 य वीरियं" इत्यादौ तथोपदेशात्, * अविरतिरूपाऽस्थैर्यप्रतिपन्थिनमात्मनः स्थैर्यपरिणाममेव चारित्रम्, 149 69 143

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150