Book Title: Yog Granth Vyakhya Sangraha
Author(s): Kirtiyashsuri
Publisher: Suri Ramchandra Shatabdi Samiti
View full book text
________________ क्रोधः] [35 व्याख्या गाथा (नाम क्रोधः क्रोधादयः . क्लेशाः क्षमा = अप्रीतिलक्षणः / गु. 4/2 = कृत्याकृत्यविवेकोन्मूलकः प्रज्वलनात्मकश्चित्तधर्मः / द्वा. 21/4 = क्रोध: कोपो रोषो द्वेषो भण्डनं भाम इत्यनर्थान्तरम् / त.भा. 8/10 = परस्यात्मनो वा अपायमविचार्य कोपकरणं क्रोधः / यो.शा. 1/56 = अपराधाक्षमा क्रोधो, मानो जात्याद्यहंकृतिः / लोभः परार्थतृष्णा च, माया कपटचेष्टितम् // 5 // यो.सा. 3/5 = अविद्या चास्मिता चैव रागद्वेषौ तथापरौ / पञ्चमोऽभिनिवेशश्च क्लेशा एते प्रकीर्तिताः // द्वा. 25/18 - [क्ष] = अदीनमनस्कतयाऽनुभवनम् / उ.र. 83 = क्षमा तितिक्षा सहिष्णुत्वं क्रोधनिग्रह इत्यनर्थान्तरम् / त.भा. 9/6 = क्षान्तिः शक्तस्याशक्तस्य वा सहनपरिणामः / यो.शा. 4/93 . ' = क्षान्तिराक्रोशादिश्रवणेऽपि क्रोधत्यागः / द्वा. 27/24 = प्रशान्तवाहितारूपा चित्तपरिणतिः / यो.शा.. 4/11 = सत्येतरदोषश्रवणेन कार्यतत्त्वमविचार्यान्तर्बहिश्च कोपोदयाद्विक्रियामापाद्यमानस्यात्मनो निरोधनम् / यो.बि. 54 = मिथ्यात्वमोहनीयस्यानन्तानुबन्धिनां च निर्मूलनाशः / यो.शा. 2/2 = क्षय उदीर्णस्य विरत्यावारककर्मणो विनाशः, तेन सहोपशमस्तस्यैवानुदीर्णस्य विपाकोदयापेक्षया विष्कम्भितोदयत्वं क्षयोपशमः / अ. = क्षयो मिथ्यात्वमोहनीयस्यानन्तानुबन्धिनां च उदितानां देशतो निर्मूलनाशः, अनुदितानां चोपशमः, क्षयेण युक्त उपशमः क्षयोपशमः / यो.शा. = क्रोधादिप्रतिपक्षा जीवपरिणामाः / अ.म. = विषयेषु कल्पितेषु च पुर:स्थितेषु च निवेशितं रजसा / / सुखदुःखयुग्बहिर्मुखमायातं क्षिप्तमिह चित्तम् // 4 // अध्या. 20/4 = कृपणः / यो.बि. 87 = कृपणः / यो.दृ. = अवगाहना-स्वव्याप्यनभ:प्रदेश संयोगः, 4/138 * 'एकप्रदेशम् ' अवगाह्यसमव्याप्तप्रदेशावच्छिन्नं नभः, 4/139 क्षयः क्षयोपशमः क्षान्त्यादयः क्षिप्तचित्तम् 76

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150