Book Title: Yog Granth Vyakhya Sangraha
Author(s): Kirtiyashsuri
Publisher: Suri Ramchandra Shatabdi Samiti

View full book text
Previous | Next

Page 42
________________ 11 77 419 कुतर्कग्रहः ] [33 | नाम . व्याख्या गाथा कुग्रहस्तेन हता अर्थापत्त्या दुर्गदुर्गति पातेन नाशं नीताः / स.स. कुतर्कग्रहः = शुष्कतर्काभिनिवेशः / द्वा. 23/32 कुदृष्टिः = सम्यक्त्वभ्रंशानन्तरं मिथ्यात्वमुपगतः / उ.र. कुम्भकः = नाभिपद्मे स्थिरीकृत्य रोधनं स तु कुम्भकः // यो.शा. = स्तंभवृत्तिः / द्वा. 22/17 कुलधर्मानुपालनम् = अविरुद्धस्वकुलाचारानुवर्तनम् / यो.बि. 128 कुलनिश्रितः = गामे वा णगरे वा, कुलेशु संकामिएसु संमत्तं / / जो गिण्हइ असणाई, सो खलु कुलणिस्सिओ भणिओ // गु. 3/74 कुलम् __ = एकाचार्यसन्ततिसंस्थितिः / त.भा. 9/24 = चान्द्रनागेन्द्रादिः / उ.प. = पितृ-पितामहादिपूर्वपुरुषवंशः / यो.शा. 1/47 कुलजः = प्रशस्यकुलजातोऽनिन्द्यकुलजातो वा / पं. 7/4 कुलयोगिनः = ये योगिनां कुले जातास्तद्धर्मानुगताश्च ये / . कुलयोगिन उच्यन्ते गोत्रवन्तोऽपि नापरे // 210 // * सर्वत्राऽद्वेषिणश्चैते गुरुदेवद्विजप्रियाः / दयालवो विनीताश्च बोधवन्तो यतेन्द्रियाः॥२११॥ यो.दृ. = ये योगिनां कुले जातास्तद्धर्मानुगताश्च ये / कुलयोगिन उच्यन्ते गोत्रवन्तोऽपि नापरे // 21 // 19/21 सर्वत्राद्वेषिणश्चैते गुरुदेवद्विजप्रियाः / दयालवो विनीताश्च बोधवन्तो जितेन्द्रियाः // 22 // द्वा. 19/22 कुशलधीः = मुक्तिपथानुवर्तिनीबुद्धिः / यो.बिं. कुशलाशयः = क्षायोपशमिकभावः / पञ्च. कुशीलः = शीलं चरणं तद् यस्य कुत्सितं भवेत् स इह कुशील उच्यते / गु. 4/28 कुसुमवृष्टिः __ = दशार्धवर्णपुष्पवर्षः / पं. 2/14 कृतज्ञता = परस्कृतोपकारपरिज्ञानम् / द्वा. 12/13 = परकृतोपकारपरिज्ञानम् / यो.बि. 126 कृतयोगिनः = चतुर्थषष्ठोष्टमादिभिर्भावितशरीराः, इतरेऽकृतयोगिनः / गु. 2/330 कृतार्थः = सिद्धप्रयोजनः / त.उ. का. 1/18 211 103

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150