Book Title: Yog Granth Vyakhya Sangraha
Author(s): Kirtiyashsuri
Publisher: Suri Ramchandra Shatabdi Samiti

View full book text
Previous | Next

Page 24
________________ असमञ्जसविधानम्] [15 नाम .. व्याख्या गाथा m असमञ्जसविधानम् = विहितान्यथाकरणादशुद्धपारम्पर्यप्रवृत्तिः / यो.वि. 14 असमाप्तकल्पः = अपरिपूर्णसमाचारः / पं. 11/29 असांव्यावहारिकाः = ये पुनरनादिकालादारभ्य निगोदावस्थामुपगता एवावतिष्ठन्ते ते व्यवहारपथातीतत्वादसांव्यवहारिकाः / ध.प. असातवेदनीयम् = परितापरूपेण यद्वेद्यते / श्रा.. असानुबन्धः = छिन्नसन्तानः / यो.बि. असेव्यत्वम् = अभक्तिप्रयोजकतद्विपरीतकुलालघयदिसाधारणकर्तृत्वनित्यमुक्तत्वनित्यामुक्तत्वादिधर्मवत्त्वम् / त.उ. का. 1/7 अस्तेयम् ___ = परस्वापहरणं स्तेयं तदभावोऽस्तेयम् / द्वा. अस्तेयव्रतम् = अनादानमदत्तस्यास्तेयव्रतमुदीरितम् / / बाह्याः प्राणा नृणामर्थो हरतां तं हता हि ते // 22 // यो.शा. 1/22 अस्थानम् - = अतिप्रकटातिगुप्तस्थानमनुचितप्रातिवेश्यं च / ध. 20 -- = मूत्रपुरीषोत्सर्गादिस्थानरूपम् / यो.बिं. 112 अस्वन्तः = असुन्दरंपरिणामः / यो.बि.. 144 अहिंसा = प्राणवियोगप्रयोजनो व्यापारो हिंसा तदभावोऽहिंसा / द्वा. 21/2 अहिंसाव्रतम् = न यत् प्रमादयोगेन जीवितव्यपरोपणम् / त्रसानां स्थावराणां च तदहिंसाव्रतं मतम् // 20 // यो.शा. 1/20 21/2 [ आ] 5/21 आकाराः आकिञ्चन्यधर्मः 11/13 आगमः = अपवादाः / पं. = पक्खीए उवमाए जं धम्मोवगरणाइरेगेण / वत्थुस्सागहणं खलु तं आकिंचन्नमिह भणियं // 13 // वि. = अतीन्द्रियार्थसंवादो, विशुद्धो भावनाविधिः / यत्रेदं युज्यते सर्वं योगिव्यक्तः स आगमः // 641 // शा.वा. = आगच्छत्याचार्यपरम्परया वासनाद्वारेणेति / त.उ. = गुरुवचनप्रत्ययरूपः / यो.बि. = सम्यक्परिच्छेदः / षो. = सूत्रार्थोभयरूपः सर्वहिताहितप्रवृत्तिनिवृत्तिहेतुः / उ.प. = विस्फूरन्निखिलातिशयतेजोधामनि दुष्षमाकालविपुल 641 1/20 239 3/3 184

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150