Book Title: Yog Granth Vyakhya Sangraha
Author(s): Kirtiyashsuri
Publisher: Suri Ramchandra Shatabdi Samiti
View full book text
________________ 89 अलोलः] [13 | नाम.. व्याख्या गाथा = अशोकाद्यष्टमहाप्रातिहार्यलक्षणाम् पूजामर्हन्तीति / पञ्च. अलोल: = नाप्राप्तप्रार्थनपरः / द्वा. 27/12 अल्पबहुत्वम् = हीनाधिकत्वसङ्ख्यं परस्परं भेदेषु-अल्पबहुत्वमुच्यते / गु. 4/150 अवग्रहः = तत्राव्यक्तं यथास्वमिन्द्रियैर्विषयाणामालोचनावधारणमवग्रहः, * अवग्रहो ग्रहो ग्रहणमालोचनमवधारणमित्यनर्थान्तरम् / त.भा. 1/15 अवधिज्ञानम् = रूपिमात्रविषयम् / त.उ. 1/9 अवन्दनीयः = यो मूलगुणप्रतिसेवी स नियमादचारित्रीति कृत्वा स्फुटमेवावन्दनीयः / गु. अवन्ध्यदेशनः = सम्यक्त्वादिनिर्वाणकारणफलधर्मकथी / यो.बि. 426 अवन्ध्यम् = नियतफलदायि / यो.दृ. अवर्णश्रवणम् = अवर्णवादाकर्णनम् / यो.बिं. 112 अवसरणम् = समवसरणम्-देवसंस्कृतभगवद्व्याख्यानभूमिः / पं. 6/31 अविद्या = कर्मकृतो बुद्धिविपर्यासः / ल.वि. 189 = परतन्त्रप्रसिद्धाज्ञानरूपा / षो. 16/2 = विपर्यासोऽतस्मिंस्तद्ग्रहस्तदात्मिका / द्वा. 25/19 अविद्यासङ्गताः = ज्ञानावरणीयादिसम्पृक्ताः / यो.दृ. अविनेया = अविनेया नाम मृत्पिण्डकाष्ठकुड्यभूता ग्रहणधारण विज्ञानोहाऽपोहवियुक्ता महामोहाभिभूता दुष्टावग्राहिताश्च / त.भा. 7/6 अविरतिः = नियमाभावः / यो.शा. 4/78 अवेद्यसंवेद्यपदम् = मिथ्यादृष्ट्याशयस्थानम् / यो.ह. 72 अवेद्यमवेदनीयं वस्तुस्थित्या न तथाभावयोगिसामान्येनाप्यविकल्पकज्ञानग्राह्यम, तथाविधसमानपरिणामानुपपत्तेः, तत्संवेद्यते अज्ञानावरणक्षयोपशमानुरूपं निश्चयबुद्ध्योपप्लवसारया मृगतृष्णोदकवज्ज्ञायते यस्मिन्पदे तत्तथाविधम् / यो.दृ. अशुभध्यानम् = मनोज्ञभोजनादिसेविनामनभ्यस्तचरणानां ध्यानम् / गु. 1/61 अशुभयोगः = अनुपयुक्ततया प्रत्युपेक्षणादिकरणम्, प्रमादोपाधिकः / ध.प. 51 अशुभानुबन्धनाशहेतुः = भगवदाज्ञाया नैरन्तर्यादरसेवनम्, 63 आज्ञायोगोऽपि स्वरूपमात्रान्न किं तु अनायतनवर्जनसदायतनसेवनाऽपूर्वज्ञानग्रहणगुरुविनयाभ्युत्थान 75

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150