Book Title: Yog Granth Vyakhya Sangraha
Author(s): Kirtiyashsuri
Publisher: Suri Ramchandra Shatabdi Samiti
View full book text
________________ [11 अप्रज्ञापनीयाः] | नाम.. व्याख्या गाथा 147 अप्रज्ञापनीयाः अप्रतिपक्षम् अप्रमत्तः अप्राधान्यम् अप्राप्तपूर्वहर्षः अप्रीतिः अब्रह्म = चित। अब्रह्मप्रतिमा - अभयदानम् = उक्तियुक्तिभ्यां विरुद्धादर्थात्प्रत्यपायसम्भावनया व्यावर्त्तनम् / ल.वि. = दृढनिर्बन्धेनापि गीताथैर्बोधयितुमशक्याः / उ.र. = दुःखोपनिपातेऽपि स्वभावभावनाबलेनान्तरव्याहतत्वात् / उ.र. 69 = सर्वातिचारपरिहारपरायणः / उ.र. = स्वल्पावरणभावेन स्ववीर्योत्कर्षयोगतः / नित्योपयुक्तः सत्कृत्ये त्वप्रमत्त इति स्मृतः // 17 // ब्र.सि. = मुख्यपदार्थाभावलक्षणम् / उ.र. = विस्मयादपूर्वप्राप्तविलक्षणप्रमोदः / उ.र. = चित्तोद्वेगः / अ. = मैथुनमब्रह्म, * स्त्रीपुंसयोमिथुनभावः मिथुनकर्म वा मिथुनं तदब्रह्म / त.भा. 7/11 = एवं किरियाजुत्तोऽबंभं वज्जेइ नवरं राई पि / छामासावहि नियमा एसा उ अबंभपडिमत्ति // 10 // विं. 10/10 = विन्नेयमभयदाणं परमं मणवयणकायजोगेहिं / / जीवाणमभयकरणं सव्वेसिं सव्वहा सम्मं // 6 // विं. 7/6 = विशिष्टमात्मनः स्वास्थ्यम् / ल.वि. 132 = असेत्स्यन्तः / त.उ. 1/32 = कदापि मुक्तिगमनाऽयोग्याः / उ.र. = न कदाचिद्भवार्णवस्य संसारसमुद्रस्य ते पारं पर्यन्तं गतवन्तो यान्ति वा, अनादि पारिणामिकादभव्यत्वभावाद् / श्रा. 67 = गुरूमाभिमुख्येनालम्ब्य यद् ज्ञानं सः / त.उ. 1/3 = एकान्तेन भगवत्प्रवचनविप्रतिपत्तिलक्षणोऽसद्ग्रहः / गु. 1/132 = नीतिपथमनागतस्यापि पराभिभवपरिणामेन कार्यस्यारम्भः / यो.शा.. 1/53 = कदाचनाऽप्यव्यावृत्तमिथ्यात्वतिमिरपटलो जीवः / उ.र. | ওও = अनवरतप्रवृत्तिः / षो. 12/14 = समीपगतबोधि: सुलभबोधिक इति यावत् / प्र. = पूजनाभिगमनस्तुतिवन्दनपर्युपासनादिः / त.उ. का. = परप्रवर्त्तना / सा. अभयम् अभव्याः अभिगमः अभिनिवेश: अभिन्नग्रन्थिः अभिरतिः अभ्यग्रगबोधिः अभ्यर्चना अभ्यर्थना 15

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150