________________ [11 अप्रज्ञापनीयाः] | नाम.. व्याख्या गाथा 147 अप्रज्ञापनीयाः अप्रतिपक्षम् अप्रमत्तः अप्राधान्यम् अप्राप्तपूर्वहर्षः अप्रीतिः अब्रह्म = चित। अब्रह्मप्रतिमा - अभयदानम् = उक्तियुक्तिभ्यां विरुद्धादर्थात्प्रत्यपायसम्भावनया व्यावर्त्तनम् / ल.वि. = दृढनिर्बन्धेनापि गीताथैर्बोधयितुमशक्याः / उ.र. = दुःखोपनिपातेऽपि स्वभावभावनाबलेनान्तरव्याहतत्वात् / उ.र. 69 = सर्वातिचारपरिहारपरायणः / उ.र. = स्वल्पावरणभावेन स्ववीर्योत्कर्षयोगतः / नित्योपयुक्तः सत्कृत्ये त्वप्रमत्त इति स्मृतः // 17 // ब्र.सि. = मुख्यपदार्थाभावलक्षणम् / उ.र. = विस्मयादपूर्वप्राप्तविलक्षणप्रमोदः / उ.र. = चित्तोद्वेगः / अ. = मैथुनमब्रह्म, * स्त्रीपुंसयोमिथुनभावः मिथुनकर्म वा मिथुनं तदब्रह्म / त.भा. 7/11 = एवं किरियाजुत्तोऽबंभं वज्जेइ नवरं राई पि / छामासावहि नियमा एसा उ अबंभपडिमत्ति // 10 // विं. 10/10 = विन्नेयमभयदाणं परमं मणवयणकायजोगेहिं / / जीवाणमभयकरणं सव्वेसिं सव्वहा सम्मं // 6 // विं. 7/6 = विशिष्टमात्मनः स्वास्थ्यम् / ल.वि. 132 = असेत्स्यन्तः / त.उ. 1/32 = कदापि मुक्तिगमनाऽयोग्याः / उ.र. = न कदाचिद्भवार्णवस्य संसारसमुद्रस्य ते पारं पर्यन्तं गतवन्तो यान्ति वा, अनादि पारिणामिकादभव्यत्वभावाद् / श्रा. 67 = गुरूमाभिमुख्येनालम्ब्य यद् ज्ञानं सः / त.उ. 1/3 = एकान्तेन भगवत्प्रवचनविप्रतिपत्तिलक्षणोऽसद्ग्रहः / गु. 1/132 = नीतिपथमनागतस्यापि पराभिभवपरिणामेन कार्यस्यारम्भः / यो.शा.. 1/53 = कदाचनाऽप्यव्यावृत्तमिथ्यात्वतिमिरपटलो जीवः / उ.र. | ওও = अनवरतप्रवृत्तिः / षो. 12/14 = समीपगतबोधि: सुलभबोधिक इति यावत् / प्र. = पूजनाभिगमनस्तुतिवन्दनपर्युपासनादिः / त.उ. का. = परप्रवर्त्तना / सा. अभयम् अभव्याः अभिगमः अभिनिवेश: अभिन्नग्रन्थिः अभिरतिः अभ्यग्रगबोधिः अभ्यर्चना अभ्यर्थना 15